SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञव- नवृत्तौ वित्थमाराधनाविराधनाकृतो विशेष उच्यते-“पुलाकोऽविराधनात इन्द्रेणूत्पद्यते, विराधनातस्त्विन्द्रसामानिक- गुरुतत्त्वत्तियुतः बायस्त्रिंशलोकपालानामन्यतमेषु । एवं बकुशप्रतिसेवनाकुशीलावपि । कषायकुशीलः पुनरविराधनया इन्द्रेष्वहमिन्द्रेषु विनिश्चयः चतुर्थो- वा जायते, विराधनया इन्द्रादीनामन्यतमेषु । निम्रन्थस्त्वहमिन्द्रेष्वेवोत्पद्यते” इति ॥ ८३॥ ल्लास: ॥१९७॥ अविराहगा जहण्णा, पलिअपुहुत्तं ठिई हवे तिण्हं।आइलाणुक्किट्टा, जा जम्मि उ होइ सुरलोए ॥८४॥ से 'अविराहग'त्ति । 'आद्यानां त्रयाणां' पुलाकबकुशकुशीलानां जघन्या स्थितिः पल्योपमपृथक्त्वमेव सौधर्मे भणिता । उत्कृष्टा तु या यस्मिन् सुरलोके भवति सा तत्र द्रष्टव्येति प्रज्ञस्यभिप्रायः ॥ ८४ ॥ ग्रन्थान्तरमतमाह खुड्डागणियंठिजे, पलियपुहुत्तं, ठिई चउण्हं पि। सोहम्मम्मि उ भणिआ, जहन्नओ जं इमा गाहा ८५ स्थित F] 'खुड्डागणियंठिज्जेत्ति । क्षुल्लकनिर्ग्रन्थीयेऽध्ययने पल्योपमपृथक्त्वं स्थितिश्चतुर्णामपि पुलाकबकुशकुशीलनिम्रन्थानां जघन्यतः सौधर्मे भणिता । यदियं गाथा तत्र पठ्यते ॥ ८५॥" सहसार अच्चुअम्मी, अणुत्तराणुत्तरे अ मुक्खम्मि । उक्कोसेणं हीणा, सोहम्मे णव उ पल्ला उ॥८६॥ | 'सहसार'त्ति । सहस्रारेऽच्युतेऽनुत्तरेष्वनुत्तरेषु मोक्षे च क्रमात् पुलाकादयो निर्ग्रन्था उत्कर्षेण गच्छन्ति । 'हीनाः' जघ-13 न्यगामिनस्तु सौधर्मे नव पल्योपमानि यावत्। वृत्तिकारोऽण्याह-"उपपातः पुलाकस्योत्कृष्टस्थितिषु देवेषु सहस्रारे, बकुशप्रतिसेवनाकुशीलयोाविंशतिसागरोपमस्थितिष्वच्युते, कषायकुशीलनिग्रन्थयोस्त्रयस्त्रिंशत्सागरोपमस्थितिषु सर्वार्थसिद्धे। CI न्तरम् ॥१९७॥ JainEducation International For Private & Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy