________________
स्वोपज्ञ- IPI पंचविहं तु त्ति । चर्यते निवृत्तानवेनात्मनेति चारित्रम्, तत् तु सामायिकादिकं पञ्चविधं प्रसिद्धमेव । तत्र 'प्रथमाःगुरुतत्त्व
'पच त्तियुतःes
खलु त्रयो निर्ग्रन्थाः' पुलाकबकुशप्रतिसेवनाकुशीलाः 'प्रथमयुगे' सामायिकच्छेदोपस्थापनीयरूपचारित्रद्वये भवतः । कषा- विनिश्चयः चतुर्थो- यकुशीलः 'चतुर्यु' सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिसूक्ष्मसंपरायेषु भवति । निर्ग्रन्थस्नातको ‘चरमे' सौत्रक्रमप्रा- ल्लास:
माण्यादन्तिमे यथाख्यातचारित्रे भवतः ॥ ५३॥ उक्तं चारित्रद्वारम् । अथ प्रतिसेवनाद्वारमाहपडिसेत्रणा उसेवा, संजलणोदयवसेण पडिकूला। मूलुत्तरपडिसेवी, तत्थ पुलाओ ण विवरीओ॥५४॥ प्रतिसेवना. | 'पडिसेवणा उत्ति । 'प्रतिसेवना तु' सञ्जवलनोदयवशेन प्रतिकूला यथास्थिताचारविपरीता सेवा। तत्र पुलाको मूलोत्त-18 द्वारम
राणां-मूलोत्तरगुणानां प्रतिसेवी भवति, अन्ततो मानसिकातिचारस्यापि यथासूक्ष्मेन सता सेवनात् । न विपरीतः'नाप्रति| सेवकः, तदुक्तम्-“पुलाए णं भंते ! किं पडिसेवए होजा अपडिसेवए होज्जा ? गोयमा ! पडिसेवए होज्जा णो अपडिसेवए| द होज"त्ति ॥ ५४ ॥ पुलाकस्य मूलोत्तरगुणप्रतिसेवकत्वमेवोक्तं विवृणोतिपंचण्हं अण्णयरं, पडिसेवंतो उ होइ मूलगुणे । उत्तरगुणेसु दसविहपञ्चक्खाणस्स अण्णयरं ॥ ५५ ॥
पुलाकस्य
मूलोत्तरगु'पंचण्ह'ति । मूलगुणे पञ्चानामाश्रवाणां प्राणातिपातादीनामन्यतरं प्रतिसेवमानः पुलाको भवति, उत्तरगुणेषु ‘दशवि-131
णसेवित्वम् शोधस्य' कोटीसहितादिभेदभिन्नस्य नमस्कारसहितादिभेदभिन्नस्य वा प्रत्याख्यानस्यान्यतरत् प्रतिसेवमानः, उपलक्षणत्वाच्चास्य पिण्डविशुद्ध्यादिविराधकत्वमप्युत्तरगुणेषु संभाव्यते ॥५५॥ अत्र सम्मतिं प्रदर्शयन् ग्रन्थान्तरोक्तं समुच्चिनोति
॥१९ ॥
R-4-9-SARLSSAGRUGARCAUR
Jan Education Intemanong
For Private & Personal Use Only