________________
इयभगवईइ भणियं, अण्णत्थ पराभिओगओ छण्ह। पडिसेवगो उइट्ठो, मेहुणमित्तस्स एगेसिं ॥५६॥ भगवतीसा| इयत्ति । इतीदं भगवत्यां भणितम् , तथा च तदालापः-"जइ पडिसेवए होजा किं मूलगुणपडिसेवए होजायंप्रन्थान्तउत्तरगुणपडिसेवए होजा? गोयमा! मूलगुणपडिसेवए होज्जा उत्तरगुणपडिसेवए होजा । मूलगुणपडिसेवमाणे पंचण्ह
रोक्तसंग्रहश्च आसवाणं अण्णयरं पडिसेवए होजा। उत्तरगुणपडिसेवमाणे दसविहस्स पच्चक्खाणस्स अण्णयरं पडिसेवए होज"त्ति । 'अन्यत्र' ग्रन्थान्तरे 'पराभियोगतः' बलात्कारात् 'पण्णाम्' पञ्चानां मूलगुणानां रात्रिभोजनस्य च प्रतिसेवकः पुलाकर इष्टः । एकेषामाचार्याणां मते पराभियोगान्मैथुनमात्रस्य प्रतिसेवक इष्टः । तथा चोक्तमुत्तराध्ययनवृत्ती-"इदानीं प्रतिसेवना पञ्चानां मूलगुणानां रात्रिभोजनस्य च पराभियोगात्-बलात्कारेणान्यतमं प्रतिसेवमानः पुलाको भवति, मैथुना-12 नामेव इत्येके । प्रज्ञप्तिस्तु-'पुलाए णं पुच्छा जाव मूलगुणपडिसेवमाणे पंचण्हं आसवाणं अण्णयरं पडिसेविजा, उत्तरगुणपडिसेवमाणे दसविहस्स पञ्चक्खाणस्स अण्णयरं पडिसेविज्जा" इति । निर्युक्तौ तु-"मूलगुणासेवओ पुलाओ"| इत्येतावदेवोक्तम् ॥ ५६॥ उत्तरगुणेसु बउसो, भणिओ पडिसेवगो पुलागसमो । पण्णत्तीए अण्णत्थ देहवउसो दुहासेवी ॥ ५७॥
'उत्तरगुणेसुत्ति । वकुश उत्तरगुणेषु। प्रतिसेवकः' प्रतिसेवनाकुशीलश्च 'पुलाकसमः' पुलाकवन्मूलोत्तरगुणप्रतिसेवकः प्रज्ञप्ताव भिहितः, तथा च तदालापः-“वउसे णं पुच्छा, गोयमा ! पडिसेवए होज्जा णो अपडिसेवए होज्जा, जइ
For Private &Personal use Only