________________
स्वोपज्ञव- त्तियुतः चतुर्थी॥१९१॥
पडिसेवए होज्जा किं मूलगुणपडिसेवए होज्जा उत्तरगुणपडिसेवए होज्जा ? पुच्छा, गोयमा ! णो मूलगुणपडिसेवए होज्जा गुरुतत्त्व
उत्तरगुणपडिसेवए होज्जा, उत्तरगुणपडिसेवमाणे दसविहस्स पच्चक्खाणस्स अण्णयरं पडिसेवेज्जा, पडिसेवणाकुसीले जहा विनिश्चयः का पुलाए"त्ति । 'अन्यत्र' ग्रन्थान्तरे 'देहबकुशः' शरीरबकुशः 'द्विधासेवी' मूलोत्तरगुणप्रतिसेवी भणितः, तथा च पठ्यते ।
उत्तराध्ययनेषु-"मूलगुणउत्तरगुणे सरीरव उसो मुणेयवो"त्ति। तथा नित्यमुपकरणाकाङ्की प्रतिकारसेव्युपकरणबकुश उत्तरगुणानामेव प्रतिसेवक इत्यपि द्रष्टव्यम् , तदुक्तम्-"चित्तलवत्थासेवी, पराभिओगेण सो भवे बउसो"त्ति ॥ ५७ ॥
पडिसेवगो अ उत्तरगुणेलु थोवं विराहणं कुवं । पहायकसायकुसीला, णिग्गंथा पुण अपडिसेवी ॥ ५८॥ ET 'पडिसेवगो अति । 'प्रतिसेवकच प्रतिसेवनाकुशीलश्च उत्तरगुणेषु स्तोकां विराधनां कुर्वन् भणितः, यदुत्तराध्यय
नवृत्ति:-"प्रतिसेवनाकुशीलो मूलगुणानविराधयन् उत्तरगुणेषु काश्चिद्विराधनां प्रतिसेवते" इति, एतदपि मतान्तरम् । स्नातककषायकुशीलनिग्रन्थाः पुनरप्रतिसेविनः, तथा चागमः-"कसायकुसीले पुच्छा, गोयमा ! णो पडिसेवए होज्जा अपडिसेवए होज्जा, एवं णियंठे वि, एवं सिणाए बि" ॥ ५८ ॥ अत्राक्षेपमाहनणु संजलणाणुदए, अइआरा आगमम्मिणिदिहातोस कसायकुसीलो, कहमप्पडिसेवगोभणिओ५९।। नोदकः & 'नणुत्ति । ननु सञ्जवलनानामुदयेऽतिचारा आगमे निर्दिष्टाः, तथा चावश्यकवचनम-“सबै वि य अइआरा है।
॥१९॥ संजलणाणं तु उदयओ हुंति"त्ति, 'तत् तस्मात् स कषायकुशीलः कथमप्रतिसेवको भणितः ? तस्य सङ्ग्वलनोदयवत्त्वेन ।
in F
PIR
For Private & Personal Use Only