Book Title: Gurutattva Vinischaya
Author(s): Yashovijay Gani, Chaturvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
याmaanuman
राज
EASESCAM
-
स्वोपज्ञवृ- गंथाओ मोहाओ, जिग्गंथो णिग्गओ मुणेअबो। उक्सामओ अखबगो, सो दुविहो देसिओ समए॥३३॥ गुरुतत्त्वत्तियुतः। गंथाओ'त्ति । ग्रन्थात् 'मोहात्' मोहलक्षणान्निगतो निर्गन्धः 'मुणेयवोत्ति ज्ञातव्यः, स द्विविधो दर्शितः 'समये विनिश्चयः चतुर्थी- सिद्धान्ते, उपशामको मोहोपशमकरणात् , क्षपकश्च मोहक्षयकरणात् ॥ ३३ ॥ द्विविधस्याप्यस्य भेदानाह
ल्लास: ॥१८५॥ पत्तेअंपंचविहो,दुविहो वि इमो जिणेहिं अक्खाओ। पढमसमओ अपडमो,चरमोऽचरमो अहासुहमो३४ ४ा निग्रन्थः
त पत्तेय'ति । द्विविधोऽप्ययमुपशामकक्षपकभेदभिन्नो निग्रन्थः प्रत्येकं जिनैः पञ्चविध आख्यातः-प्रथमसमयोऽअथमस
मयश्चरमसमयोऽचरमसमयो यथासूक्ष्मश्चेति ।। ३४ ॥ एतानेव भेदान् विवेचयति
अंतमुहत्तपमाणयणिग्गंथद्धाइ पढमसमयम्मि । पढमसमओ अपढमो, बलुतो सेससमएसु ॥३५॥ निम्रन्थRI अंतमुहुत्तत्ति । अन्तर्मुहूर्तप्रमाणकनिम्रन्थाद्धाया अन्तर्मुहूर्त्तमानकनिम्रन्थससयराशेः 'प्रथमसमये वर्तमानः' आदौ 0 प्रभेद्से निम्रन्थत्वं प्रतिपद्यमानः प्रथमसमयनिर्ग्रन्थः । शेषसमयेषु पूर्वानुपूा वर्तमानोऽप्रथमसमयनिम्रन्थः ॥ ३५ ॥ विवेचनम्
चरमे समए चरमोऽचरमो सेसेसु चेव समएसु।सामण्णेण य एसो, इह अहसुहुमुत्ति परिभासा॥३६॥ 1 'चरमेति । 'चरमे' निर्ग्रन्थाद्धायाः सन्तिमे समये वर्तमानश्चरमसमयनिग्रन्थः । अचरमश्च शेषेष्वेव समयेषु पश्चा|नुपूया वर्तमानः। सामान्येन च प्रथमाद्यविवक्षया सर्वसमयेषु वर्तमान एष निग्रन्थो यथासूक्ष्म इति इह' जिनशासने परि-15॥१०५॥ भाषा, तदुक्तं भगवतीवृत्ती- सामान्येन तु यथासूक्ष्म इति पारिभाषिकी सझेति ।” प्रथमादीनां चतुणां विवक्षावि
तद्भेदप्रभेदाच
LATKARELawiman
HomVERINISTER
a
CRICASEAS
PLETECTREAA
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540