SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ याmaanuman राज EASESCAM - स्वोपज्ञवृ- गंथाओ मोहाओ, जिग्गंथो णिग्गओ मुणेअबो। उक्सामओ अखबगो, सो दुविहो देसिओ समए॥३३॥ गुरुतत्त्वत्तियुतः। गंथाओ'त्ति । ग्रन्थात् 'मोहात्' मोहलक्षणान्निगतो निर्गन्धः 'मुणेयवोत्ति ज्ञातव्यः, स द्विविधो दर्शितः 'समये विनिश्चयः चतुर्थी- सिद्धान्ते, उपशामको मोहोपशमकरणात् , क्षपकश्च मोहक्षयकरणात् ॥ ३३ ॥ द्विविधस्याप्यस्य भेदानाह ल्लास: ॥१८५॥ पत्तेअंपंचविहो,दुविहो वि इमो जिणेहिं अक्खाओ। पढमसमओ अपडमो,चरमोऽचरमो अहासुहमो३४ ४ा निग्रन्थः त पत्तेय'ति । द्विविधोऽप्ययमुपशामकक्षपकभेदभिन्नो निग्रन्थः प्रत्येकं जिनैः पञ्चविध आख्यातः-प्रथमसमयोऽअथमस मयश्चरमसमयोऽचरमसमयो यथासूक्ष्मश्चेति ।। ३४ ॥ एतानेव भेदान् विवेचयति अंतमुहत्तपमाणयणिग्गंथद्धाइ पढमसमयम्मि । पढमसमओ अपढमो, बलुतो सेससमएसु ॥३५॥ निम्रन्थRI अंतमुहुत्तत्ति । अन्तर्मुहूर्तप्रमाणकनिम्रन्थाद्धाया अन्तर्मुहूर्त्तमानकनिम्रन्थससयराशेः 'प्रथमसमये वर्तमानः' आदौ 0 प्रभेद्से निम्रन्थत्वं प्रतिपद्यमानः प्रथमसमयनिर्ग्रन्थः । शेषसमयेषु पूर्वानुपूा वर्तमानोऽप्रथमसमयनिम्रन्थः ॥ ३५ ॥ विवेचनम् चरमे समए चरमोऽचरमो सेसेसु चेव समएसु।सामण्णेण य एसो, इह अहसुहुमुत्ति परिभासा॥३६॥ 1 'चरमेति । 'चरमे' निर्ग्रन्थाद्धायाः सन्तिमे समये वर्तमानश्चरमसमयनिग्रन्थः । अचरमश्च शेषेष्वेव समयेषु पश्चा|नुपूया वर्तमानः। सामान्येन च प्रथमाद्यविवक्षया सर्वसमयेषु वर्तमान एष निग्रन्थो यथासूक्ष्म इति इह' जिनशासने परि-15॥१०५॥ भाषा, तदुक्तं भगवतीवृत्ती- सामान्येन तु यथासूक्ष्म इति पारिभाषिकी सझेति ।” प्रथमादीनां चतुणां विवक्षावि तद्भेदप्रभेदाच LATKARELawiman HomVERINISTER a CRICASEAS PLETECTREAA Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy