________________
कषायकुशील
सूक्ष्मश्च ‘मनसा' मनोमात्रेण 'कुपितः' क्रोधाविष्टः, कोपश्च मानमायालोभानामप्युपलक्षणम् , तदुक्तम्-"मणसा कोहा४॥ईए, णिसेवयं होअहासुहुमो ।"त्ति ॥ ३१॥ अभिप्रायान्तरमाह
कोहाइएहि अण्णे, नाणाइबिराहणेण इच्छंति । नाणाइकुसीलं तह, अवरे लिंगं तवट्ठाणे ॥ ३२ ॥ al 'कोहाइएहिति । अन्ये व्याख्यातारः क्रोधादिमिर्ज्ञानादिविराधनेन ज्ञानादिकुशीलं कषायत इच्छन्ति, तदुक्तं पञ्च-ला निर्ग्रन्थीप्रकरणे-"अहवा वि कसाएहिं, नाणाईणं विराहगो जो उ । सो नाणाइकुसीलो, णेओ वक्खाणभेएणं ॥१॥"
प्रतिभेदिति । तथाऽपरे पञ्चसु भेदेषु द्विविधेऽपि कुशीले विचार्यमाणे तपःस्थाने लिङ्गमिच्छन्ति, तदुक्तम्- "अन्ने लिंगकुसीलं, तु
दव्यातवकुसीलस्स ठाणए बिति"त्ति । तत्र भगवत्यां तावत्तपःस्थाने लिङ्गमेव पठ्यते, तदुक्तम्- "कुसीले णं भंते ! कतिविहे
ख्यान्तपण्णत्ते? गोयमा! दुविहे पण्णत्ते, तंजहा-पडिसेवणाकुसीले य कसायकुसीले य । पडिसेवणाकुसीले णं भंते ! कतिविहे
र प्रतिसेवपण्णत्ते? गोयमा! पंचविहे पन्नत्ते, तंजहा-नाणपडिसेवणाकुसीले दसणपडिसेवणाकुसीले चरित्तपडिसेवणाकुसीले लिंगप
नाकुशीलप्रडिसेवणाकुसीले अहासुहुमपडिसेवणाकुसीले णामं पंचमे । कसायकुसीले णं भंते! कतिविहे पण्णत्ते? गोयमा ! पंचविहे
भेदान्तरं च पण्णत्ते, तंजहा-नाणकसायकुसीले दंसणकसायकुसीले चरित्तकसायकुसीले लिंगकसायकुसीले अहासुहुमकुसीले णाम
पंचमे"त्ति । भाष्यादौ त्वेवं पठ्यते-"नाणे दंसण चरणे, तवे अ अहसुहुमए अबोहवे । पडिसेवणाकुसीलो, पंचविहो INऊ मुणेयबो॥१॥"त्ति “एमेव कसायम्मि वि पंचविहो होइ सो कुसीलो उ ।"त्ति ॥ ३२॥ कृता कुशीलप्रज्ञापना।
अथ निग्रन्थप्रज्ञापनामाह
RECRACK
nin Education international
For Private
Personal use only
wow.jainelibrary.org