SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ । स्वोपज्ञव- प्रतिकूला प्रतिगता वा सेवना प्रतिसेवना, तदुक्तम्-"सम्माराहणविवरीआ पडिगया वा सेवणा पडिसेवण"त्ति । कषा- गुरुतत्त्व त्तियुतः याश्च-कषस्य-संसारस्याऽऽयः-लाभो येभ्यस्ते क्रोधादयः प्रसिद्धा एवेति द्रष्टव्यम् ॥२८॥ द्विविधस्याप्यस्य प्रतिभेदानाह- विनिश्चयः ___चतुर्थी- पत्तेअं पंचविहो, सो पुण दुविहो वि होइ णायबो । नाणे दंसण चरणे, तवे अ अहसुहमए चेव ॥२९॥ लासः ॥१८४॥ 'पत्तेय'ति । स पुनर्द्विविधोऽपि कुशीलः प्रत्येकं पञ्चविधो भवति ज्ञातव्यः, प्रतिसेवनाकुशीलोऽपि पञ्चविधः, कषा- द्विविधस्यायकुशीलोऽपि च पञ्चविध इत्यर्थः । कथम्? इत्याह-ज्ञाने दर्शने चरणे तपसि यथासूक्ष्मश्च ॥ २९ ॥ तत्र प्रतिसेवनाकु पि कुशीलशीलस्य पञ्च भेदान् विवेचयति स्योत्तरभेदाः नाणाईणं पडिसेवणाइ पडिसेवणाकुसीलो सिं।अहसुहुमो पुण तुस्सं, जणविहिअगुणप्पसंसाए ॥३०॥ प्रतिसेवनाPI 'नाणाईणति । 'ज्ञानादीनां' ज्ञानदर्शनचारित्रतपसां 'प्रतिसेवनया' कालाद्यङ्गवैकल्यसेवनयाऽनासेवनया वा 'सि'ति |2कुशीलप्रभे. तेषां-ज्ञानदर्शनचारित्रतपसां प्रतिसेवनाकुशीलो भवति । जनविहिता या गुणप्रशंसा-एष तपस्वी एष चारित्रीत्यादि- दविवेचनम् दलक्षणा तया श्रूयमाणया तुष्यन् पुनर्यथासूक्ष्मः प्रतिसेवनाकुशीलः ॥ ३० ॥ कपायकुशीलस्य पञ्च भेदान् विवेचयति-1 कषायकुशीजो नाणाई जुंजइ, कसायओ सो कुसीलओ तत्थ।चरणम्मि सावदाणा, मणसा कुविओ अहासुहुमो३१ क 'जो नाणाइत्ति । यः कषायतः' संज्वलनकषायोदयात् 'ज्ञानादि' ज्ञानं दर्शनं तपो वा 'युनक्ति' स्वविषये व्यापार- रूपम यति सः 'तत्र' ज्ञाने दर्शने तपसि च कुशीलः कपायतो द्रष्टव्यः । 'चरणे' चारित्रे कषायकुशीलश्च शापदानात् । यथा PSRSTISSAG464 R ॥१८४॥ lain Education International For Private & Personal use only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy