SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ स्नातक: शेषपरिगृहीतसूक्ष्मस्थूलर्जुसूत्रनयकृतो भेदः, पञ्चमो भेदस्तु व्यवहारनयमते, तेनान्तर्मुहर्त्तप्रमाणस्यैकस्य निग्रन्थस्याभ्यपगमात् , सूक्ष्मत्वं चास्य सर्वव्यापकत्वेन; तदुक्तमुत्तराध्ययनवृद्धविवरणे-"अहासुहुमो एएसु सवेसु वि"त्ति । तथा च नयभेदादिमे भेदा इत्यपि सम्यगालोचयामः ॥ ३६॥ कृता निर्ग्रन्थग्ररूपणा । अथ स्नातकप्ररूपणामाह-- सुक्कज्झाणजलेणं, हाओ जो विगयधाइकम्ममलो।सोण्हायगो णियंठो,दुहा सजोगी अजोगी य॥३७॥ हा 'सुक्कझाण'त्ति । शुक्लध्यान-यत्पृथक्त्ववितर्कसवीचारैकत्ववितर्कावीचारलक्षणं तदेव जलं तेन स्नातः सन् यो विगत-14 है घातिकर्ममलो जातः स स्मातको निग्रन्थ उच्यते, स च द्विधा-'सयोगी' त्रयोदशगुणस्थानवत्ती 'अयोगी च' चतुर्दश-8 गुणस्थानवी ॥ ३७॥ अविभक्तस्यास्यैव भेदानाह सो अच्छवी असबलोऽकम्मंसो सुद्धनागदिद्विधरो। अरहा जिणे य केवलि,अपरिस्साई य पंचविहो॥३८॥ FI 'सो अच्छवि'त्ति । 'सः' स्नातकोऽच्छविको १ ऽशवलो २ ऽकर्माशः ३ 'शुद्धज्ञानदृष्टिधरः' संशुद्धज्ञानदर्शनधरोऽर्हन् भेदाः जिनः केवली ४ अपरिश्रावी ५ चेति 'पञ्चविधः' पञ्चभेदः ॥ ३८ ॥ तत्र प्रथमभेदार्थमाहअच्छविओ अवहओ, अहवा भन्नइ छवी सरीरं ति।जोगणिरोहा तस्साभावे अछवि ति सदत्यो॥३९॥ अच्छविकः | 'अच्छविओत्ति । अच्छविकोऽव्यथक इत्येकेषां मतम् , अव्यथकत्वं च मोहक्षये सति प्राणातिपातम्करणनियमस्य परि-४ दे निष्ठितत्वान्न दुर्घटम् , विवेचितं चैतदुपदेशरहस्येऽस्माभिः । अथवा छविरिति शरीरं भण्यते, योगनिरोधात्तस्य शरीर SANS JBIDEducation international For Private Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy