________________
SSNESS ORGEORGEOCLICK
तदुपलक्षणव्याख्यानं भवतां स्वमनीषिकाविजृम्भितम् , चूर्णिकृता वृत्तिकृता वा तद्न्थस्योपलक्षणपरतयाऽव्याख्यानादि-18 त्याशङ्कां ग्रन्थान्तरसम्मत्या निराकुर्वन्नाहगंथंतरम्मि इत्तो, परूवणाचरणगइविभेएणं । उस्सुत्तदंसणं खलु, तिविहं भणिअं अहाछंदे ॥१४॥
'गंयंतरम्मित्ति । 'इतः' प्ररूपणान्तरस्यापि उपलक्षणव्याख्यानेन ग्रहणात् 'ग्रन्थान्तरे' निशीथचूादिलक्षणे यथा-18 छन्द उत्सूत्रदर्शनं प्ररूपणा-चरण-गतिविभेदेन त्रिविधं भणितं 'खलु निश्चितं युज्यते, तदुक्तम्-"सो अ अहाछंदो तिहा उस्सुत्ते दंसेइ परूवणाईसुं। तत्थ परूवणे इमं पडिलेहणमुहपत्ती" इत्यादि यावत्-"एसा परूवणा भणिया, इयाणिं चरणगईसु भण्णइ । तत्थ चरणे सागारिआइपलिअंक" इत्यादि । तथा च व्यवहारे चरणाङ्गविषयं वितथकथनं चरणोत्सूत्रप्ररूपणम् । गतिसाम्यविषयं च गत्युत्सूत्रप्ररूपणं साक्षादुक्तम् , तदन्यविषयं च तृतीयमुपलक्षणाल्लभ्यते । ग्रन्थान्तरे च सागारिकादिविषयं चरणोत्सूत्रं गत्युत्सूत्रं च तदेव, एतदुभयातिरिक्तं च प्ररूपणोत्सूत्रं विवक्षितम् , तत्र चाव-10 शिष्टमप्यन्तर्भवतीति सर्वमवदातम् ॥ १४ ॥ अनुपलक्षणव्याख्यानपक्षेऽपि प्रकारान्तरेण पदार्थान्तरोत्सूत्रसङ्ग्रहमाह- । जं किंचि वितहकहणं, अहवा सुहसायगस्स एयस्स।चरणभंसमईए, चरणुस्सुत्तम्मि संकमइ ॥१५॥ __ 'जं किंचित्ति । 'अथवा इति प्रकारान्तरे यत्किञ्चिद्वितथकथनं 'सुखासादकस्य' सुखास्वादाभिलाषिणः ‘एतस्य' यथाछ-18 |न्दस्य 'चरणद्मशमत्या' इदानी दुप्पमाकालानुभावसंहननादृढत्वादिना नास्ति तादृशं चारित्रम्, केवलं मध्यमैव वर्तनी
En Encinas
For Private & Personal Use Only