________________
विनिश्चयः
स्वोपज्ञवृ- ___ 'संविग्गति । संविग्नाः-उद्यतविहारिणो नित्याः-नित्यवासिनः पार्श्वस्थाः-ज्ञानादिपार्थवर्तिनः श्रावकाः-देशविर तिधा- गुरुतत्त्व
त्तियुतः 15| रिणस्तेषां 'अयं यथाच्छन्दश्चतुर्णा पुत्राणां 'ज्ञान' दृष्टान्तेन 'समभागित्वं' एकफलभोक्तृत्वं प्ररूपयति, अथवेति प्रका___ तृतीयो-1 रान्तरे, अयमक्षरार्थः । भावार्थस्त्वयम्-"इमं अहाछंदो दिद्रुतं परिकप्पइ, तंजहा-एगो कुटुंबी, तस्स चउरो पुत्ता, तेण ल्लास:
सवे संदिट्ठा, गच्छह खित्ते किसिवावारं करेह, तत्थेगो जहुत्तं खित्ते कम्मं करेइ, बिइओ गामा णिग्गंतुं अडवीए उज्ज॥१६॥
णादिसु सीयलच्छायडिओ अच्छइ, तइओ गिहा णिग्गंतुं गामे चेव देवकुलादिसु जूआदिपसत्तो चिट्ठइ, चउत्थो गिहे चेव किंचि वावारं करेंतो चिट्ठइ, अन्नया तेसि पिता मओ, जं पितिसंतियं किंचि दवं खेत्ताओ उपन्नं तं सर्व समभागेण भवति । इयाणिं दिलैतोवसंहारो-कुडुबिसमा तित्थयरा, भावओ खित्तं सिद्धी, पढमपुत्तसमा संविग्गविहारी उजमंता, बितियपुत्तसमा णिययवासी, तइअपुत्तसमा पासत्था, चउत्थपुत्तसमा सावगधम्मद्विआ गिहिणो, तित्थगरपितिसंतियं दवं नाणदंसणचरित्ता, जं च तुम्भे खित्तं पड़च्च दक्करं किरियाकलावं करेह तं सर्व अम्हं नियतादिभावद्विआणं सुहेण चेव सामण्णं ति ॥ १२॥ ननु यथाछन्दस्य द्विविधैवोत्सूत्रप्ररूपणोक्ता चारित्रविषया गतिविषया च, तथा सति स गौर
उक्तोत्सूत्रवार्थ पदार्थान्तरविषयं वितथं प्ररूपयन् पण्डितत्वबुद्ध्युत्पादितां लोकपूजां प्रतीच्छन् यथाछन्दो न स्यादिति शङ्कायामाह-18यस्योपलक्षउस्सुत्ता जा दुविहा, परूवणा दंसिआ अहाछंदे । उस्सुत्तरकहणस्सेसा उवलक्खणं होइ ॥ १३ ॥ णत्वम् 'उस्सुत्तत्ति । यथाछन्दे प्रतिपादयितरि या द्विविधोत्सूत्रा प्ररूपणा दर्शिता व्यवहारग्रन्थे, एषा एवंविधोत्सूत्रान्तर
॥१६॥ 8|कथनस्योपलक्षणं भवति तेन पदार्थान्तरमपि वितथं प्ररूपयन् यथाछन्द एव भवतीति न कोऽपि दोषः ॥ १३ ॥ नन्वे
SHUGREECRUGADGURUS
Jain Educat
i onal
For Private & Personal Use Only