________________
गत्युत्सूत्रम्
'पंचमहन्वयधारित्ति । पञ्चमहाव्रतधारिणः सर्वे श्रमणाः किं नैकत्र भुञ्जते ? किं नाविशेषेण सर्वे साम्भोगिका भवन्ति ? येनके संभोगिका अपरेऽसंभोगिकाः क्रियन्त इति । 'इति' एवमुपदर्शितप्रकारेण यथाच्छन्दोऽनालोचितगुणदोषश्चरणे , 8-चरणविषये वितथवादी । अत ऊर्द्ध तु गतिषु वितथवादिनं वक्ष्यामि ॥ ११० ॥ यथाप्रतिज्ञातमेव कथयति- 3
खेत्तं गओ अ अडविं, एको संचिक्खए तहिं चेव। तित्थयरो पुण पियरो, खेत्तं पुण भावओ सिद्धी॥११॥ Pा खेत्तं गओ यत्ति । स यथाछन्दो गतिषु विषये एवं प्ररूपणां करोति-“एगो गाहावई, तस्स तिण्णि पुत्ता, ते सबे
खित्तकम्मोवजीविणो पियरेण खित्तकम्मे णिओइया, तत्थेगो खेत्तकम्मं जहाणत्तं करेइ, एगो अडविं गओ देसं देसेण | हिंडईत्यर्थः, एगो जिमिओ देवकुलादिषु अच्छति, कालंतरेण तेसिं पिया मओ, तेहिं सर्व पि पितिसंतियं ति काउं समं विभत्तं, तेसिं जं एक्केणं उवजिअं तं सबेसि सामन्नं जायं, एवं अम्हं पिया तित्थयरो, तस्संतिउवदेसेणं सवे समणा कायकिलेसं कुवंति, अम्हे न करेमो, जं तुज्झेहिं कयं तं अम्हं सामन्नं, जहा तुम्भे देवलोगं सुकुलपच्चायाति वा सिद्धिं वा गच्छह तहा अम्हे वि गच्छिस्सामो।" एष गाथाभावार्थः । अक्षरयोजना त्वियम्-एकः पुत्रः क्षेत्रं गतः, एकोऽटविं देशान्तरेषु परिभ्रमतीत्यर्थः, अपर एकस्तत्रैव संतिष्ठते, पितरि च मृते धनं सर्वेषामपि समानम् , एवमत्रापि मातापितृस्थानीयस्तीर्थकरः, क्षेत्रं-क्षेत्रफलं धनं पुनर्भावतः परमार्थतः सिद्धिस्तां यूयमे(मि)व युष्मदुपार्जनेन वयमपि गमिष्याम इति ॥११॥ गतिविषयप्ररूपणायां प्रतिपत्त्यन्तरमाहसंविग्गणिइअपासत्थसावयाणं इमो परूवेइ । अहवा समभागित्तं, चउण्ह पुत्ताण णाएणं ॥ १२ ॥
45455555
JainEducation International
For Private
Personal Use Only