________________
O
स्वोपज्ञवृ
पात्रं वा किं न कल्पते ग्रहीतुम्?, द्वितीयसमवसरणेऽपि ह्युद्गभादिदोषशुद्धमिति कृत्वा गृह्यते, सा च दोषशुद्धिरुभय- गुरुतत्त्वत्तियुतः त्राप्यविशिष्टेति, तथा च यदुक्तम्-“नो कप्पइ णिग्गंथाण वा णिग्गंथीण वा पढमसमोसरणुद्देसपत्ताई चेलाई पडिगा-3 विनिश्चयः तृतीयो-1 हित्तए"त्ति तदयुक्तम् । 'तह य णितिएसुत्ति तथा 'नित्येषु' नित्यवासेषु प्ररूपयति, यथा नित्यवासेऽपि यद्युद्गमोत्पादैष- ल्लास:
राणाशुद्धं लभ्यते भक्तपानादि ततस्तत्र को दोषः? प्रत्युत दीर्घकालमेकत्र क्षेत्रे वसतां सूत्रार्थादयः प्रभूता भवन्तीति । ॥१५९॥
तथा 'सुन्नेत्ति यद्यपकरणं न केनापि हियते ततः शून्यायां वसतो क्रियमाणायां को दोषः ?; अथोत्सङ्गट्टनेनोपहन्यते, * नैतदेवम् , अचित्तस्योपधेरुपघातासम्भवात् । अथ संविग्नाकल्पिकत्वमुपघात इत्युच्यते, तदपि न, उद्गमादिदोषाभावेन
तदकल्पिकत्वस्यापि वक्तुमशक्यत्वात् । 'अकप्पिए'त्ति अकल्पिको नामागीतार्थस्तद्विषये ब्रूते, यथाऽकल्पिकेन प्रथमशैक्षकरूपेण शुद्धमज्ञातोञ्छ वस्त्रपात्राद्यानीतं किं न भुज्यते? तस्याज्ञातोञ्छतया विशेषतः परिभोगार्हत्वात् । 'संभोए'त्ति सर्वे पञ्चमहाव्रतधारिणः साधवः साम्भोगिका इति सम्भोगे ब्रूते ॥८॥'अकप्पिए अत्ति विशिष्य विवृणोतिकिंवा अकप्पिएणं, गहिअं फासु पि होइ उ अभोजं । अण्णाउंछं को वा, होइ गुणो कप्पिए गहिए॥९॥
अगीतार्थेन गृहीतं प्रासुकमज्ञातोञ्छमपि 'अभोज्यं' अपरिभोक्तव्यं । * भवति?, को वा कल्पिकेन, अत्र गाथायां सप्तमी तृतीयाथै, गृहीते गुणो भवति? नैव कश्चित् , उभयत्रापि शुद्ध्यविशेपात् ॥ ९॥ अधुना 'संभोए'त्ति व्याख्यानयति--
| ॥१५९॥ पंचमहत्वयधारी, समणा सव्वे वि किं ण भुंजंति। इय चरणवितहवादी, इत्तो वुच्छं गतीसुंतु ॥११०॥
CALCARDAMOECOLOGROCER
For Private Personal Use Only
Linelibrary.org