________________
-
RECRACCOCOCCOLOGOO.Gk
५, शयनानि-पल्यङ्कादीनि ६, आसनानि-सिंहासनादीनि ७, दास्यः-अङ्कपतिताः ८, दासा अपि तथाविधा एव ९, कप्पं च विविधगृहोपस्करात्मक १०मिति । चतुर्दशविधश्चाभ्यन्तरो ग्रन्थः, तथाहि-क्रोधः-अप्रीतिलक्षणः १, मानःअहमितिप्रत्ययहेतुः २, माया-स्वपरव्यामोहोत्पादकं शाठ्यम् ३, लोभः-द्रव्यादिकाका ४, प्रेम-प्रियेषु प्रीतिहेतुः ५, द्वेषः-उपशमत्यागात्मको विकारः ६, यद्यपि प्रेम-मायालोभरूपं द्वेषश्च-क्रोधमानात्मकस्तथाऽपि तयोः पृथगुपादानं कथञ्चित् सामान्यस्य विशेषेभ्योऽन्यत्वख्यापनार्थमिति वृद्धाः। मिथ्यात्वं-नास्ति १ न नित्यः २ न करोति ३ कृतं न वेदयति ४ नास्ति निर्वाणं ५ नास्ति निर्वाणोपायः ६ इति षड्डिः स्थानस्तत्त्वार्थाश्रद्धानम् , यदाह सम्मतिकारः-"णस्थिण णिच्चोण कणइ, कयं ण वेएइ णत्थि णेवाणं । णत्थि य मोक्खोवाओ, छ म्मिच्छत्तस्स ठाणाई ॥१॥"७ वेदः-स्त्रीवेदादिस्त्रिधा 1८, अरतिः-संयमेऽप्रीतिः ९, रतिः-असंयमे प्रीतिः १०, हासः-विस्मयादिषु वऋविकासात्मकः ११, शोकः-दृष्टवियोगामानसं दुःखम् १२, भयामहलोकादिभेदभिन्नं सप्तविधम् १३, जुगुप्सा-अस्नानादिमलिनतनुसाधुहीलना १४ । तदक्त-
II मुत्तराध्ययननियुक्तो-"दुविहो अ होइ गंथो, बज्झो अभितरो उ णायबो । अंतो अ चोद्दसविहो, दसहा पुण बाहिरो गंथो ॥१॥ कोहे माणे माया लोमे पेजे तहेव दोसे य । मिच्छत्त वेद अरती, रति हासो सोग भय कुच्छा ॥२॥ खेत्तं वत्थु धणधण्णसंचओ मित्तणाइसंजोगा । जाणसयणासणाणि य, दासी दासं च कुवियं च ॥३॥" ततो दशविधचतुर्दशविधाभ्यां वाह्याभ्यन्तरग्रन्थाभ्यां ये मुक्ता मुनयस्ते निग्रन्था भण्यन्ते तेषां पञ्चानां प्ररूपणां वक्ष्ये ॥२॥ तत्र द्वारगाथात्रयं पुरातनमेवाह
Jain Education International
For Private
ainelibrary.org
Personal Use Only