Book Title: Gurutattva Siddhi
Author(s): Bhavyasundarvijay
Publisher: Jingun Aradhak Trust
View full book text
________________
१५८
गुरुतत्त्वसिद्धिः
सुखशीलजनं वर्जयेत्, एष विषयविभागः कृतिकर्मकरणाकरणयोरिति भावः ।।१५४।।
अथ तेषां कारणप्राप्तवन्दनाऽकरणे दोषमुपदर्शयतिएयाइं अकुव्वंतो, जहारिहं अरिहदेसिए मग्गे । ण हवइ पवयणभत्ती, अभत्तिमंतादओ दोसा ।।१५५।।
'एयाई 'ति । 'एतानि' वाग्नमस्कारादीनि पार्श्वस्थादीनां 'यथार्ह' यथायोग्यं अर्हद्दर्शने मार्ग स्थितः सन् कषायोत्कटतया यो न करोति तेन प्रवचने भक्तिः कृता न भवति, किन्त्वभक्तिमत्त्वादयो दोषाः, प्राकृतशैल्याऽभक्त्यादय इत्यपरे, तत्राभक्तिः आज्ञाभङ्गात्, आदिना स्वार्थभ्रंशाभ्याख्यानबन्धनादिप्राप्तिपरिग्रहः ॥१५५॥
कानि पुनस्तेषां वन्दने कारणानि ? इत्याहपरिवार परिस पुरिसं, खित्तं कालं च आगमं गाउं । कारणजाए जाए, जहारिहं जस्स जं जोग्गं ।।१५६।।
'परिवार'त्ति । परिवार पर्षदं पुरुष क्षेत्रं कालं चागमं ज्ञात्वा, तथा कारणानिकुलगणादिप्रयोजनानि तेषां जातः-प्रकारः कारणजातं तत्र 'जाते' उत्पन्ने सति 'यथार्ह' यस्य पुरुषस्य यद्वाचिकं कायिकं वा वन्दनमनुकलं तस्य तत कर्त्तव्यम् ॥१५६॥
अथ परिवारादीनि पदानि व्याचष्टेपरिवारो से सुविहिओ, परिसगओ साहए स वेरग्गं । माणी दारुणभावो, णिसंसपरिसाधमो परिसो ॥१५७।। लोगपगओ निवे वा, अहवण रायादिदिक्खिओ हुज्जा । खित्तं विहमाइ अभाविअं च कालो य अणुगालो ॥१५८।।
'परिवारो'त्ति । 'लोगपगओ'त्ति । 'से' तस्य पार्श्वस्थादेर्यः परिवारः सः ‘सुविहितः' विहितानुष्ठानयुक्तो वर्त्तते । पर्षदि गतो वा-सभायामुपविष्टः 'वैराग्यं' वेराग्यजनकमुपदेशं कथयति येन प्रभूताः प्राणिनः संसारविरक्तचेतसः संजायन्ते । अन्यत्र तु परिवारस्थाने पर्यायो गृह्यते ब्रह्मचर्यपर्यायो येन प्रभूतकालमनुभूत इत्यर्थः, पर्षच्च विनीता तत्प्रतिबद्धा साधुसंहतिर्गृह्यते । तथा कश्चित्पार्श्वस्थादिः स्वभावादेव 'मानी' साहङ्कारः, तथा 'दारुणभावः' रौद्राध्यवसायः, नृशंसो नाम-क्रूरकर्मा अवन्द्यमानो वधबन्यादिकं कारयतीत्यर्थः, अत एव पुरुषाणां मध्येऽधम एतादृशः पुरुष इह गृह्यते ।।१५७।।
यद्वा 'लोकप्रकृतः' बहुलोकसम्मतो नृपप्रकृतो वा-धर्मकथादिलब्धिसंपन्नतया राज्ञो बहुमतः । 'अहवण त्ति अथवा राजादिदीक्षितोऽसौ शैलकाचार्यादिवत, एवंविधः परुष इह प्रतिपत्तव्यः । क्षेत्रं नामविहादिकमभावितं वा, विहं-कान्तारमादिशब्दात्प्रत्यनीकाद्युपद्रवयुक्तम्, तत्र वर्तमानानां साधूनामसावुपग्रहं करोति, अभावितं नाम संविग्नसाधुविषयश्रद्धाविकलं पार्श्वस्थादिभावितमित्यर्थः, तत्र तेषामनुवृत्तिविदधानः स्थातव्यम्, कालश्च अणुगालो' दुष्काल उच्यते, तत्र साधूनां वर्तापनं करोति । एवं परिवारादीनि कारणानि विज्ञाय कृतिकर्म विधेयम् ॥१५८॥
आगमग्रहणेन च द्वारगाथायां दर्शनज्ञानादिको भावः सूचितोऽतस्तमगीकृत्य विधिमाह

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260