Book Title: Gurutattva Siddhi
Author(s): Bhavyasundarvijay
Publisher: Jingun Aradhak Trust
View full book text
________________
१८०
गुरुतत्त्वसिद्धिः
घण-राग-दोस- कुग्गाह- मोह-मिच्छत्त- खवलिय-मणाणं ।
भाइ विसं कालउडं हिओवएसामय पइण्णं ति ।। १४ ।।
(५) एवमायण्णिऊण तओ भणियं सुमइणा । जहा- तुमं चेव सच्चवादी भणसु एयाई, वरं ण जुत्तमेयं जं साहूणं अवण्णवायं भासिज्जइ । अण्णं तु- किं ण पेच्छसि तुमं एएसिं महाणुभागाणं चेट्ठियं ? छट्ट-ट्ठम- दसम दुवालस-मास-खमणाईहिं आहारग्गहणं गिम्हायावणट्ठाए वीरासण- उक्कुडुयासण-नाणाभिग्गह- धारणेणं च कट्ठ-तवोणुचरणेणं च पसुक्खं मंससोणियं ति ? महाउवासगो सि तुमं, महाभासासमिती विइया तए, जेणेरिसगुणवत्ताणं पि महाणुभागाणं साहूणं 'कुसीले' त्ति नामं संकप्पियंति । तओ भणियं णाइलेणं हा 'मा वच्छ ! तुमं एतेणं परिओसमुवयासु, जहा 'अहयं आसवारेणं परिमुसिओ । अकामनिज्जराए वि किंचि कम्मrखयं भवइ, किं पुण जं बालतवेणं ? ता एते बालतवस्सिणो दट्ठव्वे, जओ णं किं किंचि उस्सुत्तमग्गयारित्तमेएसिं न पइसे । अण्णं च-वच्छ सुमइ ! णत्थि ममं इमाणोवरिं को वि सुमो वि मसावि उ पओसो, जेणाहमेएसिं दोसगहणं करोमि, किं तु मए भगवओ तित्थयरस्स सगासे एरिसमवधारियं, जहा- 'कुसीले अदट्ठव्वे' । ताहे भणियं सुमइणा जहाजारिस तुमं निबुद्धीओ तारिसो सो वि तित्थयरो, जेण तुज्झमेयं वायरियं ति । तओ एवं भणमाणस्स सहत्थेणं झंपियं मुहकुहरं सुमइस्स णाइलेणं, भणिओ य 'जहा- भद्दमुह ! मा जगेक्कगुरुणो तित्थयरस्सासायणं कुणसु । मए पुण भणसु जहिच्छियं, नाहं ते किंचि पडिभणामि' ।
(६) तओ भणियं सुमइणा जहा 'जइ एते वि साहुणो कुसीला ता एत्थं जगे ण कोइ सुसीलो अत्थ' । तओ भणियं णाइलेणं 'जहा - भद्दमुह सुमइ ! एत्थं जयालंघणिज्ज वक्कस्स भगवओ वयणमायरेयव्वं, जं चऽत्थिक्कयाए न विसंवएज्जा, णो णं बालतवस्सीण चेट्ठियं, जओ णं जिणयंदवयणेणं नियमओ ताव कुसीले इमे दीसंति, पव्वज्जा पुण गंध पिणो दीसए एसिं, जेणं पेच्छ पेच्छ ? तावेयस्स साहुणो बिइज्जियं मुहणंतगं दीसइ, ता एस ताव अहिगपरिग्गहदोसेणं कुसीलो । ण एवं साहूण भगवयाऽऽइट्ठ जमहियपरिग्गहविधारणं कीरे, ता, वच्छ ! हीणसत्तेहिं नो एसेवं मनसाज्झवसे जहा 'जइ ममेयं मुहणंतगं विप्पणस्सिहिइ ता बीयं कत्थ कहं पावेज्जा ?' न एवं चिंतेइ मूढो जहा - 'अहिगाऽणुवओगोवहीधारणेणं मज्झं परिग्गहवयस्स भंगं होही' | अहवा किं संजमेऽभिरओ एस मुहणंतगाइसंजमोवओगधम्मोवगरणेणं वीसीएज्जा ? नियमओ ण विसीए । णवरमत्ताणयं 'हीणसत्तोऽहमिड़ पायडे उम्मग्गायरणं च पयंसेइ पवयणं च मइलेइ ति ।
(७) एसो उण पेच्छसि ? सामन्त्रचत्तो एएणं कल्लं तीए विणियंसणाइ-इत्थीए अंगयट्ठि

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260