Book Title: Gurutattva Siddhi
Author(s): Bhavyasundarvijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 247
________________ २२४ गुरुतत्त्वसिद्धिः परिशिष्ट-२ ।। संवेगरङ्गशालाग्रन्थ अंतर्गत साधुस्थापनाधिकार ।। इत्थंतरम्मि सड्डो आसधरो नाम भणइ दुब्विअड्डो अ । भयवं जहुत्तसाहू न संति गुरुणो कहं ते य ॥१॥ पिंडविसुद्धिं न तहा कुणंति १ सक्कंपि नायरंति विहिं २ । पासत्थाईहिं समं चयंति नालंबणनमणाई ३।२।। न परूवंति य सुद्धं ४ न धरंति पमाणजुत्तमुवगरणं ५ । थेवेसु वि रोगेसु जह तह सेवंति अववायं ६।।३।। इअ अट्ठारससीलंगसहस्सधरणं विणा कहं समणा । हंति गुरू तदभावे कह वा ते वंदणिज्जा य ॥४॥ भणिअं गुरणा भद्दय ! मा साहूणं अभावमुल्लवसु । तदभावे धम्मस्सवि नूणमभावो तए इट्ठो ? ॥५॥ मिच्छत्तपउरयाए न नज्जईदाणिं देवनामपि । किं पुण कालोचिअ सुमुणिविरहओ मग्गवित्राणं ॥६॥ पिंडविसुद्धिं न कुणंति जं च वुत्तं तयंपि हु न जुत्तं । निअसत्तिकालक्खित्ताणुसारओ तप्पवित्तीए ॥७॥ गिद्धिसढभावविरहा सुद्धी तदभावओ वि जं भणिअं । सुद्धं गवेसमाणो आहाकम्मे वि सो सुद्धो ॥८॥ कह नज्जइ अग्गिद्धी घरधणसयणाई सव्वचागाओ । तं जेसि नासिपुब्बिं ते कह नणु इत्थ चागीओ ॥९॥ सुकरो इच्छाचागो अभावओ वि अ तुम न किं कुणसि । दीणुद्धरणाइ खमा तुज्झ विनोदी सएलच्छी ।।१०।। नेवायरंति सक्कंपि जं च भणि तयंपि निस्सारं । आवस्सयाई किं ते न कुणंति जमेवमुल्लवसि ।।११।। अहविगइचागमणुखणमुस्सग्गं कप्पविहरणाईअं । सक्कंपि नायरंती कह नज्जइ सक्कमेअमहो ।।१२।। सामत्थकालदोसा सक्कंपि कयाइ जायइ असक्कं । आयव्ययतुलणाए तदकरणे वि हु न तो दोसो ।।१३।।

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260