Book Title: Gurutattva Siddhi
Author(s): Bhavyasundarvijay
Publisher: Jingun Aradhak Trust
View full book text
________________
परिशिष्ट-२
२२७
जइ संपुन एअं हविज्ज सिद्धो विना न वुच्छिज्जा । एअंपि नो मुणिज्जइ अहो महामोहमाहप्पं ॥४२॥ देवगुरुधम्मकिरिअं पुव्वं जुत्तो विआणि ते वि । हीलिज्जंती जइणो ही ही अकयनु(बु)ओ लोगो ॥४३॥ इय नरवर ! किब्बिरमबुहजीवदुविलसिअंनिसामिहिसि । साहूहिं तो वि अपरो मोक्खोवाओ धुवं नत्थि ॥४४॥ आगमतत्तं च नरिंद ! मुणेसु गयरागदोसमोहाणं । एगंतपरहिआणं जिणाण वयणं हिअं अमिअं ॥४५॥ दिलैंतजुत्तिहेऊगंभीरमणेगभंगनयनिउणं ।
आईमज्झवसाणे सुदुरपरिचत्तवभिचारं ॥४६॥ सिवपहरयणपईवं च कुमयपवणप्पणोल्लणासझं । सज्झं व बहुविहाई सयतारतारानिवहजणणं ॥४७॥ इय देवम्मि गुरुम्मि अ आगमविसए य जायबोहस्स । संकाइदोसरहिआ पडिवत्ती होइ सम्मत्तं ॥४८।। एयम्मि पावियम्मि नत्थि तयं जं न पावियं होइ । एयं मूलाउच्चिअमहल्लकल्लाणवल्लीओ ॥४९॥ अह नयणदत्तनरवइसुएहिं संजायपरमतोसेहिं । भणियं भयवं ! साहुप्पसायओ पत्तरिद्धीणं ।।५।। अम्हाणं पि हु पुरओ को एसो साहु दूसणं कुणइ । अहवा होअव्वं एत्थ पुव्वदुच्चरिअदोसेणं ॥५१॥ ता भयवं ! साहह को पुण एस पुवे भवम्मि हुँतोत्ति । मुणिवइणा जंपिअमेगमणसा भो ! निसामेह ॥५२।। एसो सावत्थीए नयरीए गिहीवइस्स बंभस्स । पुत्तो नाम कुबेरोत्ति आसि पिउणो य सो दोसो ॥५३।। संभूयगणिसमीवे पव्वइओ किच्चिराणि वि दिणाणि । विणयनएहिं वड्डिअ पच्छापरिवडिअ उच्छाहो ॥५४।। आवस्सयाइएसुं आलस्सं पइदिणंपि कुणमाणो । गुरुणा सासिज्जंतो साहूहि य कोवमुबहइ ॥५५॥

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260