Book Title: Gurutattva Siddhi
Author(s): Bhavyasundarvijay
Publisher: Jingun Aradhak Trust
View full book text
________________
१९२
गुरुतत्त्वसिद्धिः
'जारिसओ जइभेओ जह जायइ जह य तत्थ दोसगुणा । जयणा जह अइयारा भङ्गो तह भावणा नेया ।।१।।' (नवपदप्रकरण तथा पञ्चाशक-अवचूर्णि)
न चेयं गाथा न प्रमाणं, पूर्वान्तर्गततयास्याः प्रतिपादनात् । यच्चोक्तम्-'सर्वेऽतिचाराः संज्वलनोदय एवेति' तत्सत्यम्, केवलं सर्वविरितिचारित्रमेवाश्रित्य तदुच्यते, न तु देशविरति-सम्यक्त्वे, यतः 'सव्वेऽविय अइयारे' इत्यादिगाथाया एवं व्याख्या-संज्वलनानामेवोदये सर्वविरतावतिचारा भवन्ति, शेषोदये तु मूलच्छेद्यमेव तस्यामिति, एवं च न देशविरतावतिचाराभावः, यद्यप्यधिकृतगाथा पश्चार्थस्य व्याख्या प्रकारान्तरेणोच्यते, यथा-मूलच्छेदः सर्वविरतेस्तृतीयानामुदये, देशविरतेर्द्वितीयानां, सम्यक्त्वस्य प्रथमानामिति, तेनापि देशविरत्यादौ नातिचाराभावः, तथाहि-यथा संज्वलनोदये सर्वविरतिरवाप्यते, तत्रातिचाराश्च भवन्ति, एवं प्रत्याख्यानावरणोदये देशविरतिस्तदतिचाराश्च, अप्रत्याख्यानावरणोदये सम्यक्त्वं तदतिचाराश्च भवन्तु, न्यायस्य समानत्वात्, विचित्रो ह्युदयः कषायाणां, ततोऽसौ गुण-लाभस्याविबन्धकस्तदतिचारणां च निमित्तं भवति, संज्वलनोदयवदिति, अन्ये पुनराहुः-सम्यक्त्वदेशविरत्यतिचाराः क्रमेण प्रथमद्वितीयकषायोदयाद्भवन्ति, विचित्रो हि तदुदयो देशतः सर्वतश्च विराधनाया हेतुर्भवतीति, यश्च कुन्थुदृष्टान्तोऽसावसङ्गत एव, दृष्टान्तान्तरबाधितत्वात्तस्य, तथाहि-हस्तिनोऽतिलघुर्मनुष्यस्तस्य च व्रणादिः संभवत्येवेति, यच्चोच्यतेअनन्तानुबन्ध्यादिकषायद्वादशकस्य सर्वघातित्वेनाभिधानात्तदुदये सम्यक्त्वादीनां भङ्ग एवेति, तदयुक्तम्, सर्वविरत्यपेक्षयैव सर्वघातित्वेन तस्य व्याख्यातत्वात्, तदेवं देशविरतावतिचारसम्भवोऽस्तीति गाथार्थः ।।९।।
(२७) पृ. ८० पं. ७
(श्रावकधर्मविधिप्रकरण) एवं सम्यक्त्वप्रतिपत्तिप्रसङ्गप्राप्तां मिथ्यात्वनिवृत्ति त्रिविधं त्रिविधेनाभिधाय निगमयतिइय मिच्छाओ विरमिय, सम्म उवगम्म भणइ गुरुपुरओ । अरहंतो निस्संगो, मम देवो दक्खिणा साहू ॥४४॥
'इय मिच्छाओ' गाहा व्याख्या-'इति' उदितनीत्या त्रिविधं त्रिविधेन 'मिथ्यात्वात्' उक्तस्वरूपात् 'विरम्य' विरत्यङ्गीकारं कृत्वा 'सम्यग्' आगमाभिहितेन जिनप्रतिमापूजादिविधिना 'उपगम्य' सामीप्येन गत्वा भणति' प्रतिजानीते 'गुरुपुरतः' दीक्षादायकाचार्यादेरग्रतः । यद्भणति तदाह- 'अर्हन्' इत्यष्टमहाप्रातिहार्यरूपां सुरकृतां सपर्यामर्हतीत्यर्हन्, 'न्तमाणौ शतृशानचोः' इति शत्रन्तादेशः । किंविधोऽसौ ? इत्याह-'निस्सङ्गः' निर्गतो बाह्याभ्यन्तरो रागकषायादिरूपः सङ्गोऽस्मादिति निस्सङ्गः, प्रतिकृतिः प्रवचनादिप्रतीयमानाऽशेषरागादिकालुष्यदोषविरहः, तदुच्यते
'इह हि रमणीशस्त्राक्षालीधराः सुरमूर्तयो, निपुणसुगमान् रागद्वेषभ्रमान् शमयन्त्यलम् । तव पुनरियं त्यक्ताऽऽसङ्गा तनुः कृतकृत्यतां, प्रसभमुशति स्वामिन्! सत्यं प्रवक्ति तदत्ययम्।।१।। य इह गदिताः स्वात्मरामा गवादिकमाश्रिताः, अपि जिन ! जडैस्तेषां तत्त्वं कथं किल तत्त्वतः ?

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260