Book Title: Gurutattva Siddhi
Author(s): Bhavyasundarvijay
Publisher: Jingun Aradhak Trust
View full book text
________________
परिशिष्ट-१
१९३
तव तु निखिलं बाह्यान्तःस्थं परिग्रहमुज्झतो, मुनिवर! भवेद् युक्त्या युक्तं तदेतदबाधितम्।।२॥' () इत्यादि ।
'मम' इत्यात्मनिर्देशे 'देवः' मोक्षायाराधनीया देवतेत्यर्थः। 'दक्षिणाः' दक्षिणार्हाः पूज्या गुरव इत्यर्थः, 'साधवः' यतयः। इति गाथार्थः।।४४।।
(२८) पृ. ८० पं. १२
(उपदेशमाला हेयोपादेया टीका) किमर्थमियान् गुणगणो गुरोर्मुग्यत इत्याहकइयावि जिणवरिंदा, पत्ता अयरामरं पहं दाउं । आयरिएहिं पवयणं, धारिज्जइ संपयं सयलं ।।१२।।
कदापि कस्मिन्नपि काले जिनवरेन्द्राः पथं ज्ञानाद्यात्मकं मार्ग दत्वा भव्येभ्यः, अजरामरं जरामरणरहितं मोक्ष प्राप्ता भवन्ति, ततश्च तत्काले तदनुभावादेव प्रवचनं मर्यादावर्ति वर्तेत । तद्विरहे पुनराचार्यैः प्रवचनं तीर्थं चातुर्वर्णसङ्घरूपमागमरूपं च सांप्रतं युक्तमनुच्छंखलं मर्यादार्वत्यविस्मृतं च सकलं सविज्ञानं संपूर्ण च धार्यते ध्रियते, अविच्युत्या स्मर्यते च, न च गुणविकलैरिदं कर्तुं शक्यम, अतस्तदन्वेषणं युक्तमिति ।।१२।।
(२९) पृ. ८१ पं. १९
(दर्शनशुद्धिप्रकरण) एतदेव समर्थयन्तिन विणा तित्थं नियंठेहिं नातित्था य नियंठया । छक्कायसंजमो जाव ताव अणुसज्जणा दुण्हं ।।१७३।।
न विना निर्ग्रन्थैः सामान्येन चारित्रिभिस्तीर्थम् । न चातीर्था निर्ग्रन्थाः-तीर्थं विना तेऽपि न भवन्तीत्यर्थः । पुलाकबकुशप्रतिसेवनाकुशीलानामेव चायं नियमः ।
तथा च प्रज्ञप्तिः- पुलाए णं भंते ! किं तित्थे हुज्जा अतित्थे हुज्जा ? गोयमा ! तित्थे हुज्जा, नो अतित्थे हुज्जा । एवं बउसेवि पडिसेवणाकुसीलेवि । कसायकुसीले पुच्छा, गोअमा ! तित्थे वा हुज्जा अतित्थे वा हुज्जा । जइ अतित्थे हुज्जा, तित्थयरे हुज्जा, पत्तेयबुद्धे हुज्जा ? गोअमा ! तित्थयरे वा हुज्जा, पत्तेयबुद्धे वा हुज्जा एवं नियंठेवि । एवं सिणाएवि ।
तस्मात् षट्कायसंयमो यावत्, तावदनुषञ्जना अनुवृत्तिर्द्वयोः बकुशप्रतिसेवनाकुशीलतयोरेवेत्यर्थः।।१७३।।
एषैव सर्वतीर्थेषु व्यवस्थेत्याहुःसव्वजिणाणं निच्चं बकुसकुसीलेहिं वट्टए तित्थं । नवरं कसायकुसीला अपमत्तजई वि सत्तेण ॥१७५।। सर्वजिनानां भरतैरवतविदेहतीर्थकृताम् । नित्यं बकुशकुशीलाभ्यां वर्त्तते तीर्थम् । पुलाकादीनामल्पत्वात्

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260