Book Title: Gurutattva Siddhi
Author(s): Bhavyasundarvijay
Publisher: Jingun Aradhak Trust
View full book text
________________
परिशिष्ट-१
२०१
बारस बारस तिन्नि य, काइयउच्चारकालभूमीओ । अंतो बहिं च अहियासि, अणहियासे न पडिलेहे ॥३७५॥
'बारस' गाहा, द्वादश द्वादश तिस्रश्च यथाक्रमं कायिकोच्चारकालभूमीः प्रश्रवणपुरीषकालग्रहणस्थानानीत्यर्थः, न प्रत्युपेक्षत इति सम्बन्धः, तत्रालयपरिभोगस्यान्तर्मध्ये षड् बहिश्च षडेव कायिकाया उच्चारस्य तथैव अहियासि अणहियासि त्ति सहिष्णोरसहिष्णोश्चार्थाय न प्रत्युपेक्षते, आसां च प्रमाणं तिर्यग् जघन्येन हस्तमात्रमधश्चत्वार्यगुलान्यचेतनमिति ।।३७५।।
गीयत्थं संविग्गं, आयरियं मुयइ चलइ गच्छस्स । गुरुणो य अणापुच्छा, जं किंची देइ गिण्हइ वा ॥३७६ ॥
'गीयत्थं' गाहा, गीतार्थमधिगतागम, संविग्नं मोक्षाभिलाषिणम्, आचार्यं निजगुरुं मुञ्चति निष्प्रयोजनं परित्यज्य गच्छतीत्यर्थः । इह च गीतार्थसंविग्नग्रहणमगीतार्थाऽसंविग्नं पुनरागमप्रतिपादितक्रमेणात्मानं मोचयित्वा मुञ्चतोऽपि न दोष इति ज्ञापनार्थं, वलते तदुत्तरदानायाभिमुखो भवति गच्छस्य क्वचिच्चोदनां कुर्वत इति गम्यते, गुरोश्चानापृच्छया तृतीयार्थे प्रथमा, यत् किञ्चिद् वस्त्रादिकं ददाति कस्मैचिद्, गृह्णाति वा कुतश्चिदिति ।।३७६।।
गुरुपरिभोगं भुंजइ, सिज्जासंथारउवगरणजायं । किं ति य तुमं, ति भासइ अविणीओ गविओ लुद्धो ॥३७७॥
'गुरु०' गाहा, गुरुणा परिभुज्यमानं भुङ्क्ते, किं तदित्याह-शय्यासंस्तारकोपकरणजातं, तत्र शेतेऽस्यामिति शय्या शयनभूमिः, संस्तारकः काष्ठमयादिः, उपकरणजातं वर्षाकल्पादि गुरोश्च सम्बन्धि सर्वं वन्द्यमेव भवति, न भोग्य, तथा आहूतः किमिति च भाषते, तत्र हि मस्तकेन वन्दे इत्यभिधातव्यम्, आलपंश्च त्वमिति गुरुं प्रतिभाषते, यूयमिति तत्र च वक्तव्यं बहुवचनार्हत्वादत एव विपरीतकरणादविनीतः, अविनयहेतुमाह-गर्वितः सोत्सेकः, लुब्धो विषयादौ गृद्ध इति ।।३७७।।
गुरुपच्चक्खाणगिलाणसेहबालाउलस्स गच्छस्स । न करेइ नेव पुच्छइ, निद्धम्मो लिंगउवजीवी ॥३७८॥
'गरु०' गाहा, गुरुः प्रतीतः, प्रत्याख्यानस्तत्सम्बन्धादनशनी क्षपको वा, ग्लानो रोगी, शैक्षकोऽभिनवदीक्षितः, बालः शिशुः, गुरुश्च प्रत्याख्यानश्चेत्यादिद्वन्द्वस्तैराकुलः सङ्कीर्णस्तस्य गच्छस्य न करोति यत् कृत्यं स्वयमेव नैव पृच्छति विदुषः किं मया कर्त्तव्यमित्यत एव निर्धर्मो निराचारो लिङ्गोपजीवी वेषोपजीवक इति ।।३७८।।।
पहगमणवसहिआहार-सुयणथंडिल्लविहिपरिट्ठवणं । नायरइ नेव जाणइ, अज्जावट्टावणं चेव ।।३७९।।
'पह०' गाहा, पथगमनं च वसतिश्च आहारश्च स्वपनं च स्थाण्डिल्यं चेति द्वन्द्वः, एषां विधिरागमोक्तः क्रमः परिष्ठापना अतिरिक्ताऽशुद्धभक्तपानोपकरणादीनां विधिना त्यागः, पथगमनादिविधिना सह परिष्ठापना पथगमनवसत्याहारस्वप्नस्थाण्डिल्यविधिपरिष्ठापना तां नाचरति जाननपि निर्द्धर्मतयाऽथवा नैव जानाति न जानात्येव आर्यावर्त्तनं चैव यथायिका वर्तयितव्याः संवाहनीयाः तज्जानन्नपि नाचरति न जानात्येव वेति ।।३७९।।

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260