Book Title: Gurutattva Siddhi
Author(s): Bhavyasundarvijay
Publisher: Jingun Aradhak Trust
View full book text
________________
२१६
गुरुतत्त्वसिद्धिः - व्याख्या-पौर्वापर्येण परिभाव्य-पूर्वापरव्यवस्थितसूत्रार्थपरामर्शविरोधसंकलनपूर्व सूत्रमिद मिति-पक्खिए पक्खियमित्येवंरूपं व्याक्रियमाणत्वेन प्रत्यक्ष प्रकाशयितव्यं-पूर्वापरसूत्रार्थाविरुद्धचतुर्दशीलक्षणेऽर्थे व्यवस्थापनीयम् । न पुनर्लोकयात्रामात्रानुवर्तितया निजकुहेवाकसमर्थनाय पञ्चदश्यां योजनीयम् । उत्सूत्रप्ररूपणायाः संसारहेतुत्वात् । यथोक्तं -
'फुडपागडमकहितो जहट्ठियं बोहिलाभमभिहणइ । जह भगवओ वि सालो जरमरणमहोअही आसि' ।। त्ति ।
'जं वयण'त्ति । यद् वचनपारतन्त्र्यं-तीर्थकराज्ञापारवश्यमेतद्धर्मार्थिनो लिङ्ग-चिह्न-मिति । यथोक्तं -
'समयपवित्ती सव्वा आणाबज्झ त्ति भवफला चेव । तित्थगरुद्देसेण वि न तत्तओ सा तदुद्देसा ।।१।। मूढा अणाइमोहा तहा तहा एत्थ संपयट्टता । तं चेव य मण्णंता अवमण्णंता न याणंति' ।।२।। अन्यत्राऽप्युक्तंतित्थयराणा मूलं नियमा धम्मस्स तीए वाघाए । किं धम्मो किमधम्मो मूढा नेवं वियारंति ।।१।। मोहविसपरममंतो सिसोक्खफलस्स कप्पतरुकंदो । तित्थगराणा जम्हा तम्हा एईए जइयव्वं ॥२॥' इति ।।६५।।
(४७) पृ. १२४ पं. ९
(जीवानुशासन) सूत्रकृतसम्बन्धं गाथाद्वयमाह - किंच जइ सावयाणं नमणं नो संमयं भवे एयं । पासत्थाईपाणं ता कह उवएसमालाए ॥१६६।। सिरिधम्मदासगणिणा न वारिअं वारियं च अन्नेसिं । 'परतित्थियाणं पणमण' इच्चाइवयणओ पयडं ।।१६७।।
व्याख्या-किञ्चाभ्युच्चये, यदि विकल्पार्थः, श्रावकाणां श्राद्धानां वन्दनं नमनं नो नैव सम्मतं भवेज्जायेत एतत्पूर्वोक्तम्, केषाम् ? इत्याह-पार्श्वस्थादीनां प्रतीतानां, ततः कथं केन प्रकारेणोपदेशमालायां श्रीधर्मदासगणिना एवंनाम्ना कर्मा न वारितं निषिद्धं, वारितं पुनर्निषिद्धमन्येषां शाक्यादीनां परतीथिकानां प्रणमनमित्यादिवचनतः प्रकटं प्रसिद्धम्, आदिग्रहणात् “उज्झावणत्थुणणभत्तिरागं व सक्कारं सम्माणदाणं विणयं च वज्जेइ' इति दृश्यं सुबोधं चेति गाथार्थः ।।१६६-१६७।।
संघेण पुणो बाही जो विहिओ होज्ज सो उ नो वंदो । पासत्थाई सड्ढाण सव्वहा एस परमत्थो ।।१७०।।

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260