Book Title: Gurutattva Siddhi
Author(s): Bhavyasundarvijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 232
________________ परिशिष्ट-१ २०९ 'सेसा' गाहा, शेषाः प्रोक्तव्यतिरेकिणो मिथ्यादृष्टयो विपरीताभिनिवेशाद् भवानुयायिन इत्यर्थः । के ते ? अत आह-गृहलिङ्ग-कुलिङ्ग-द्रव्यलिङ्गः करणभूतैर्ये वर्तन्ते, एवं च स्थिते किं सम्पन्नमित्याहयथा 'तिनि उ' त्ति त्रय एव मोक्षपथाः सुसाधु-श्रावक-संविग्नपाक्षिकलक्षणा निर्वाणमार्गाः, संसारपथा भवमार्गास्तथा त्रय एव, गृहस्थचरकादि-पार्श्वस्थादिरूपा इति ।।५२०।। (३४) पृ. १०५ पं. १४ (ओघनियुक्ति) अथ 'पंचण्हवि होति जयणाए'त्ति एतत्पदं व्याचिख्यासुराह - एस गमो पंचण्हवि णितिआदीणं गिलाणपडिअरणे । फासुअकरणनिकायण कहण पडिक्कामणागमणं ॥३९॥ (भा.) 'एष गमः' एष परिचरणविधिः ‘पंचण्हवि' पञ्चानामपि, केषामत आह-नितिआईणं आदिशब्दात् पासत्थोसण्णकुसीलसंसत्ताणं घेप्पंति गिलाणपडिअरणेत्ति ग्लानप्रतिचरणे एष विधिः- 'फासुअकरण'त्ति यदुत प्रासुकेन भक्तादिना परिचरणं कार्य, 'निकायण'त्ति निकाचनं करोति, यदुत दृढीभूतेन त्वया यदहं ब्रवीमि तत्कर्त्तव्यम् । 'कहण'त्ति धर्मकथायाः, यद्वा 'कहण'त्ति लोकस्य कथयति-किमस्य प्रव्रजितस्य शक्यतेऽशुद्धेन कर्तुम् ? । 'पडिक्कामण'त्ति यद्यसौ ग्लानः प्रतिक्रामति प्रतीपं कामति तस्मात्स्थानात् निवर्त्तत इति यावत् ततः ‘गमणं'ति ग्लानं गृहीत्वा गमनं करोति ।।३९।। (३५/१) पृ. १०६ पं. १४ ___(उपदेशमाला हेयोपादेया टीका) एते चैवंविधाः कर्मपरतन्त्रतया तारतम्येनाऽनेकाकारा भवन्तीत्याह च - एगागी पासत्थो, सच्छंदो ठाणवासि ओसनो । दुगमाई संजोगा, जह बहुया तह गुरू हुंति ।।३८७।। ‘एगागी' गाहा, एकाकी केवलो धर्मबन्धुरहितः, पार्श्वस्थो ज्ञानादिपार्श्ववर्ती, स्वच्छन्दो गुर्वाज्ञाविकलः, स्थानवासी सदैकत्रविहारो नित्यवासीत्यर्थः, अवसनः आवश्यकादिषु शिथिलः, तदेतानि पञ्च पदान्येषां च क्वचिदेकं भवति, क्वचिद् द्वे त्रीणि चत्वारि सर्वाणि वा, अत एवाह - द्विकादयः संयोगा भवन्ति, मकारोऽलाक्षणिकस्तेषां च यथेति वीप्सा प्रधानत्वाद्यथा बहूनि पदानि, पुल्लिङ्गनिर्देशः प्राकृतत्वात्, तथा तथा गुरवः संयोगा भवन्ति, पदवृद्ध्या दोषवृद्धेरिति ।।३८७।। व्यतिरेकमाह - गच्छगओ अणुओगी, गुरुसेवी अणियओ गुणाउत्तो । संजोएण पयाणं, संजमआराहगा भणिया ।।३८८।। 'गच्छ' गाहा, गच्छगतोऽनेनैकाकित्वविरहं लक्षयति । अनुरूपो ज्ञानादिभिः सह योगः सम्बन्धोऽनुयोगः, सोऽस्यास्तीत्यनुयोगी, अनेन पार्श्वस्थताऽभावं दर्शयति, गुरून् सेवितुं शीलमस्येति गुरुसेवी, अनेन स्वच्छन्दत्वाऽयोगं योजयति, अनियतो मासकल्पादिविहारी, अमुना स्थानवासित्ववैकल्यं द्योतयति, गुणेषु

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260