________________
परिशिष्ट-१
२०९
'सेसा' गाहा, शेषाः प्रोक्तव्यतिरेकिणो मिथ्यादृष्टयो विपरीताभिनिवेशाद् भवानुयायिन इत्यर्थः । के ते ? अत आह-गृहलिङ्ग-कुलिङ्ग-द्रव्यलिङ्गः करणभूतैर्ये वर्तन्ते, एवं च स्थिते किं सम्पन्नमित्याहयथा 'तिनि उ' त्ति त्रय एव मोक्षपथाः सुसाधु-श्रावक-संविग्नपाक्षिकलक्षणा निर्वाणमार्गाः, संसारपथा भवमार्गास्तथा त्रय एव, गृहस्थचरकादि-पार्श्वस्थादिरूपा इति ।।५२०।।
(३४) पृ. १०५ पं. १४
(ओघनियुक्ति) अथ 'पंचण्हवि होति जयणाए'त्ति एतत्पदं व्याचिख्यासुराह - एस गमो पंचण्हवि णितिआदीणं गिलाणपडिअरणे । फासुअकरणनिकायण कहण पडिक्कामणागमणं ॥३९॥ (भा.)
'एष गमः' एष परिचरणविधिः ‘पंचण्हवि' पञ्चानामपि, केषामत आह-नितिआईणं आदिशब्दात् पासत्थोसण्णकुसीलसंसत्ताणं घेप्पंति गिलाणपडिअरणेत्ति ग्लानप्रतिचरणे एष विधिः- 'फासुअकरण'त्ति यदुत प्रासुकेन भक्तादिना परिचरणं कार्य, 'निकायण'त्ति निकाचनं करोति, यदुत दृढीभूतेन त्वया यदहं ब्रवीमि तत्कर्त्तव्यम् । 'कहण'त्ति धर्मकथायाः, यद्वा 'कहण'त्ति लोकस्य कथयति-किमस्य प्रव्रजितस्य शक्यतेऽशुद्धेन कर्तुम् ? । 'पडिक्कामण'त्ति यद्यसौ ग्लानः प्रतिक्रामति प्रतीपं कामति तस्मात्स्थानात् निवर्त्तत इति यावत् ततः ‘गमणं'ति ग्लानं गृहीत्वा गमनं करोति ।।३९।।
(३५/१) पृ. १०६ पं. १४
___(उपदेशमाला हेयोपादेया टीका) एते चैवंविधाः कर्मपरतन्त्रतया तारतम्येनाऽनेकाकारा भवन्तीत्याह च - एगागी पासत्थो, सच्छंदो ठाणवासि ओसनो । दुगमाई संजोगा, जह बहुया तह गुरू हुंति ।।३८७।।
‘एगागी' गाहा, एकाकी केवलो धर्मबन्धुरहितः, पार्श्वस्थो ज्ञानादिपार्श्ववर्ती, स्वच्छन्दो गुर्वाज्ञाविकलः, स्थानवासी सदैकत्रविहारो नित्यवासीत्यर्थः, अवसनः आवश्यकादिषु शिथिलः, तदेतानि पञ्च पदान्येषां च क्वचिदेकं भवति, क्वचिद् द्वे त्रीणि चत्वारि सर्वाणि वा, अत एवाह - द्विकादयः संयोगा भवन्ति, मकारोऽलाक्षणिकस्तेषां च यथेति वीप्सा प्रधानत्वाद्यथा बहूनि पदानि, पुल्लिङ्गनिर्देशः प्राकृतत्वात्, तथा तथा गुरवः संयोगा भवन्ति, पदवृद्ध्या दोषवृद्धेरिति ।।३८७।।
व्यतिरेकमाह - गच्छगओ अणुओगी, गुरुसेवी अणियओ गुणाउत्तो । संजोएण पयाणं, संजमआराहगा भणिया ।।३८८।।
'गच्छ' गाहा, गच्छगतोऽनेनैकाकित्वविरहं लक्षयति । अनुरूपो ज्ञानादिभिः सह योगः सम्बन्धोऽनुयोगः, सोऽस्यास्तीत्यनुयोगी, अनेन पार्श्वस्थताऽभावं दर्शयति, गुरून् सेवितुं शीलमस्येति गुरुसेवी, अनेन स्वच्छन्दत्वाऽयोगं योजयति, अनियतो मासकल्पादिविहारी, अमुना स्थानवासित्ववैकल्यं द्योतयति, गुणेषु