Book Title: Gurutattva Siddhi
Author(s): Bhavyasundarvijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 201
________________ १७८ गुरुतत्त्वसिद्धिः -00 गोयमा ! णं इमे, तं जहा-अस्थि इहेव भारहे वासे मगहा नाम जणवओ । तत्थ कुसत्थलं नाम पुरं । तम्मि य उवलद्धपुण्णपावे सुमुणियजीवाजीवादिपयत्थे सुमतीणाइल णामधेज्जे दुवे सहोयरे महिड्डीए सड्ढगे अहेसि । अहण्णया अंतरायकम्मोदएणं वियलियं विहवं तेसिं, ण उणं सत्तपरक्कम ति । एवं तु अचलिय-सत्त-परक्कमाणं तेसिं अच्चंतं परलोगभीरूणं विरयकूडकवडालियाणं पडिवण्णजहोवइट्ठदाणाइचउक्खंध-उवासगधम्माणं अपिसुणाऽमच्छरीणं अमायावीणं किं बहुणा ? गोयमा ! ते उवासगा णं आवसहं गुणरयणाणं पभवा खंतीए, निवासे सुयणमेत्तीणं । एवं तेसिं-बहुवासरवण्णणिज्जगुणरयणाणं पि जाहे असुहकम्मोदएणं ण पहुप्पए संपया ताहे ण पहुप्पंति अट्ठाहियामहिमादओ इट्ठदेवयाणं जहिच्छिए पूयासक्कारे साहम्मियसम्माणे बंधुयणसंववहारे य । अह अण्णया अचलंतेसुं अतिहिसक्कारेसुं अपूरिज्जमाणेसुं पणइयणमणोरहेसुं, विहडंतेसु य सुहिसयणमित्त बंधव-कलत्तपुत्तणत्तुयगणेसुं, विसायमुवगएहिं गोयमा ! चिंतियं तेहिं सडगेहि, तं जहा जा विहवो ता पुरिसस्स होइ आणावडिच्छओ लोओ । गलिओदयं घणं विज्जुला वि दूरं परिच्चयइ ॥१॥ एवं-चिंतिऊण परोप्परं भणिउमारद्धे तत्थ पढमोपुरिसेण माणधणवज्जिएण परिहीण भागधिज्जेणं । ते देसा गंतव्वा जत्थ सवासा ण दीसंति ।।२।। तहा बीओ- जस्स धणं तस्स जणो, जस्सत्थो तस्स बंधवा बहवे । धणरहिओ हु मणूसो होइ समो दासपेसेहिं ।।३।। अह एवमवरोप्परं संजोज्जेऊण गोयमा ! कयं देसपरिच्चाय-निच्छयं तेहिं ति । जहा वच्चामो देसंतरं ति । तत्थ णं कयाई पुज्जति चिरचिंतिए मणोरहे, हवइ य पव्वज्जाए सह संजोगो, जइ दिव्वो बहु मण्णेज्जा, जाव णं उज्झिऊणं तं कमागयं कुसत्थलं' । पडिवण्णं विदेसगमणं । (३) अहण्णया अणुपहेणं गच्छमाणेहिं दिट्ठा तेहिं पंच साहुणो छटुं समणोवासगं ति । तओ भणियं णाइलेण जहा-'भो सुमती ! भद्दमुह ! पेच्छ, केरिसो साहुसत्थो ? ता एएणं चेव साहुसत्थेणं गच्छामो, जइ पुणो वि, नूणं गंतव्वं ।' तेण भणियं ‘एवं होउ' त्ति । तओ सम्मिलिया तत्थ सत्थे-जाव णं पयाणगं वहति ताव णं भणिओ सुमती णातिलेणं जहा णं 'भद्दमुह ! मए हरिवंस-तिलय-मरगयच्छविणो सुगहियनामधेज्जस्स बावीसइमतित्थगरस्स णं अरिट्ठनेमि नामस्स पायमूले सुहनिसन्त्रेणं एवमवधारियं आसी, जहा, जे एवंविहे अणगाररूवे भवंति ते य कुसीले, जे य कुसीले ते दिट्ठीए वि निरक्खिउं ण कप्पंति । ता एते साहुणो

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260