Book Title: Gurutattva Siddhi
Author(s): Bhavyasundarvijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 200
________________ परिशिष्ट-१ १७७ श्रूयते । एवम् आलोचनापरिणतोऽपि समाराधको भवति, निःशल्यत्वात् । यतःआलोयणापरिणओ सम्मं संपट्ठिओ गुरुसगासे । जइ अन्तरावि कालं करिज्ज, आराहओ तहवि ।। अतः प्रतिक्रमणेऽपि “पूर्वम् विशुद्धिमूलम् भावालोचनैव प्रवर्तते ।" इत्यपि सिद्धम् ।।५०।। (२१) पृ. ५७ पं. ७ (जीवानुशासन) ता एवाह - एवं तु दव्वलिंगं भावे समणत्तणं तु नायव्वं । को उ गुणो दवलिंगे भन्नइ इणमो सुणसु वोच्छं ।।१७२।। सक्कारवन्दणनमंसणा य पूयणकहणा य लिंगकप्पम्मि । पत्तेयबुद्धमाई लिंगे छउमत्थओ गहणं ॥१७३।। दठूण दव्वलिंगं कुव्वंते याणि इंदमाईवि । लिंगम्मि अविज्जते न नज्झइ एस विरओत्ति ।।१७४।। पत्तेयबुद्धो जाव उ गिहिलिंगी अहव अन्नलिंगी वा । देवावि ता न पूए मा पुज्ज होहिइ कुलिंगा ॥१७५ ।। लिङ्गकप्पो पञ्चकल्पो भणितः, प्रकटार्थश्च, विशेषावश्यकेऽपि लिङ्गस्य पूज्यता सपूर्वपक्षोत्तरपक्षभणिता अमूभिर्गाथाभिः ।। "नणु मुणिवेसच्छन्ने निस्सीले वि मुणिबुद्धीए दितो । पावइ मुणिदाणफलं तह किन कुलिंगदायावि ।।" आचार्याः - "जं थाणं मुणिलिंगं गुणेण सुत्रंति तेण पडिमव्व । पुज्जं थाणमइएवि कुलिंगं सव्वहाजुत्तं ।।" परः प्राह - नणु केवलं कुलिंगेवि होइ तं भावालिंगओवि-(आचार्य) न तओ । मुणिलिंगमंगभावं भवेज्जाइ जओ तेण तं पुज्जं ।। १७२-१७३-१७४-१७५।। (२२) पृ. ६१ पं. ६ (महानिशीथसूत्र) 'से भयवं ! कहं पुण तेण सुमइणा कुसीलसंसग्गी कया आसी उ, जीए अ एयारिसे अइदारुणे अवसाणे समक्खाए जेण भवकायद्वितीए अणोरपारं भवसायरं भमिही ? । से वराए दुक्खसंतत्ते अलभंते सव्वण्णुवएसिए अहिंसा-लक्खणे खंतादिदसविहे धम्मे बोहिं ति ?

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260