________________
परिशिष्ट-१
१७७
श्रूयते । एवम् आलोचनापरिणतोऽपि समाराधको भवति, निःशल्यत्वात् ।
यतःआलोयणापरिणओ सम्मं संपट्ठिओ गुरुसगासे । जइ अन्तरावि कालं करिज्ज, आराहओ तहवि ।। अतः प्रतिक्रमणेऽपि “पूर्वम् विशुद्धिमूलम् भावालोचनैव प्रवर्तते ।" इत्यपि सिद्धम् ।।५०।।
(२१) पृ. ५७ पं. ७
(जीवानुशासन) ता एवाह - एवं तु दव्वलिंगं भावे समणत्तणं तु नायव्वं । को उ गुणो दवलिंगे भन्नइ इणमो सुणसु वोच्छं ।।१७२।। सक्कारवन्दणनमंसणा य पूयणकहणा य लिंगकप्पम्मि । पत्तेयबुद्धमाई लिंगे छउमत्थओ गहणं ॥१७३।। दठूण दव्वलिंगं कुव्वंते याणि इंदमाईवि । लिंगम्मि अविज्जते न नज्झइ एस विरओत्ति ।।१७४।। पत्तेयबुद्धो जाव उ गिहिलिंगी अहव अन्नलिंगी वा । देवावि ता न पूए मा पुज्ज होहिइ कुलिंगा ॥१७५ ।।
लिङ्गकप्पो पञ्चकल्पो भणितः, प्रकटार्थश्च, विशेषावश्यकेऽपि लिङ्गस्य पूज्यता सपूर्वपक्षोत्तरपक्षभणिता अमूभिर्गाथाभिः ।।
"नणु मुणिवेसच्छन्ने निस्सीले वि मुणिबुद्धीए दितो । पावइ मुणिदाणफलं तह किन कुलिंगदायावि ।।" आचार्याः - "जं थाणं मुणिलिंगं गुणेण सुत्रंति तेण पडिमव्व । पुज्जं थाणमइएवि कुलिंगं सव्वहाजुत्तं ।।" परः प्राह - नणु केवलं कुलिंगेवि होइ तं भावालिंगओवि-(आचार्य) न तओ । मुणिलिंगमंगभावं भवेज्जाइ जओ तेण तं पुज्जं ।। १७२-१७३-१७४-१७५।।
(२२) पृ. ६१ पं. ६
(महानिशीथसूत्र) 'से भयवं ! कहं पुण तेण सुमइणा कुसीलसंसग्गी कया आसी उ, जीए अ एयारिसे अइदारुणे अवसाणे समक्खाए जेण भवकायद्वितीए अणोरपारं भवसायरं भमिही ? । से वराए दुक्खसंतत्ते अलभंते सव्वण्णुवएसिए अहिंसा-लक्खणे खंतादिदसविहे धम्मे बोहिं ति ?