________________
१७८ गुरुतत्त्वसिद्धिः
-00 गोयमा ! णं इमे, तं जहा-अस्थि इहेव भारहे वासे मगहा नाम जणवओ । तत्थ कुसत्थलं नाम पुरं । तम्मि य उवलद्धपुण्णपावे सुमुणियजीवाजीवादिपयत्थे सुमतीणाइल णामधेज्जे दुवे सहोयरे महिड्डीए सड्ढगे अहेसि । अहण्णया अंतरायकम्मोदएणं वियलियं विहवं तेसिं, ण उणं सत्तपरक्कम ति । एवं तु अचलिय-सत्त-परक्कमाणं तेसिं अच्चंतं परलोगभीरूणं विरयकूडकवडालियाणं पडिवण्णजहोवइट्ठदाणाइचउक्खंध-उवासगधम्माणं अपिसुणाऽमच्छरीणं अमायावीणं किं बहुणा ? गोयमा ! ते उवासगा णं आवसहं गुणरयणाणं पभवा खंतीए, निवासे सुयणमेत्तीणं । एवं तेसिं-बहुवासरवण्णणिज्जगुणरयणाणं पि जाहे असुहकम्मोदएणं ण पहुप्पए संपया ताहे ण पहुप्पंति अट्ठाहियामहिमादओ इट्ठदेवयाणं जहिच्छिए पूयासक्कारे साहम्मियसम्माणे बंधुयणसंववहारे य । अह अण्णया अचलंतेसुं अतिहिसक्कारेसुं अपूरिज्जमाणेसुं पणइयणमणोरहेसुं, विहडंतेसु य सुहिसयणमित्त बंधव-कलत्तपुत्तणत्तुयगणेसुं, विसायमुवगएहिं गोयमा ! चिंतियं तेहिं सडगेहि, तं जहा
जा विहवो ता पुरिसस्स होइ आणावडिच्छओ लोओ । गलिओदयं घणं विज्जुला वि दूरं परिच्चयइ ॥१॥ एवं-चिंतिऊण परोप्परं भणिउमारद्धे तत्थ पढमोपुरिसेण माणधणवज्जिएण परिहीण भागधिज्जेणं । ते देसा गंतव्वा जत्थ सवासा ण दीसंति ।।२।। तहा बीओ- जस्स धणं तस्स जणो, जस्सत्थो तस्स बंधवा बहवे । धणरहिओ हु मणूसो होइ समो दासपेसेहिं ।।३।।
अह एवमवरोप्परं संजोज्जेऊण गोयमा ! कयं देसपरिच्चाय-निच्छयं तेहिं ति । जहा वच्चामो देसंतरं ति । तत्थ णं कयाई पुज्जति चिरचिंतिए मणोरहे, हवइ य पव्वज्जाए सह संजोगो, जइ दिव्वो बहु मण्णेज्जा, जाव णं उज्झिऊणं तं कमागयं कुसत्थलं' । पडिवण्णं विदेसगमणं ।
(३) अहण्णया अणुपहेणं गच्छमाणेहिं दिट्ठा तेहिं पंच साहुणो छटुं समणोवासगं ति । तओ भणियं णाइलेण जहा-'भो सुमती ! भद्दमुह ! पेच्छ, केरिसो साहुसत्थो ? ता एएणं
चेव साहुसत्थेणं गच्छामो, जइ पुणो वि, नूणं गंतव्वं ।' तेण भणियं ‘एवं होउ' त्ति । तओ सम्मिलिया तत्थ सत्थे-जाव णं पयाणगं वहति ताव णं भणिओ सुमती णातिलेणं जहा णं 'भद्दमुह ! मए हरिवंस-तिलय-मरगयच्छविणो सुगहियनामधेज्जस्स बावीसइमतित्थगरस्स णं अरिट्ठनेमि नामस्स पायमूले सुहनिसन्त्रेणं एवमवधारियं आसी, जहा, जे एवंविहे अणगाररूवे भवंति ते य कुसीले, जे य कुसीले ते दिट्ठीए वि निरक्खिउं ण कप्पंति । ता एते साहुणो