________________
परिशिष्ट-१
१७९ तारिसे मणागं, ण कप्पए एतेसिं समं अम्हाणं गमणसंसग्गी, ता वयंतु एते, अम्हे अप्पसत्थेणं चेव वइस्सामो, ण कीरइ तित्थयरवयणस्सातिक्कमो, जओ णं ससुरासुरस्सा वि जगस्स अलंघणिज्जा तित्थयरवाणी, अण्णं च-जाव एतेहिं समं गम्मइ ताव णं चिट्ठउ ताव दरिसणं आलावादी णियमा भवंति, ता किमम्हेहिं तित्थयरवाणिं उल्लंधित्ताणं गंतव्वं ? ‘एवं तमणुभाणिऊणं तं सुमतिं हत्थे गहाय निव्वडिओ नाइलो साहुसत्थाओ, निविट्ठो य चक्खुविसोहिए फासुगभूपएसे । तओ भणियं सुमइणा जहा
(४) गुरूणो मायावित्तस्स जेट्ठभाया तहेव भइणीणं । जत्थुत्तरं न दिज्जइ हा देव ! भणामि किं तत्थ ? ।।४।। आएसमवीमाणं पमाणपुव्वं तह त्ति नायव्वं । मंगुलममंगुलं वा तत्थ वियारो न कायवो ॥५॥ णवरं एत्थ य मे दायव्वं अज्जमुत्तरमिमस्स । खर-फरुस-कक्कसाऽणिट्ठ-दुट्ठ-निट्ठर-सरेहिं तु ॥६॥ अहवा कह उत्थल्लउ जीहा मे जेट्ठभाउणो पुरतो ? । जस्सुच्छंगे विणियंसणो हं, रमिओऽसुइविलित्तो ॥७॥ अहवा कीस ण लज्जइ एस सयं चेव ए पभणंतो । जं नु 'कुसीले एते दिट्ठीए वी ण दट्टब्बे 'साहुणो' त्ति ॥८॥
जाव न एवइयं वायरे ताव णं इंगियागारकुसलेणं मुणियं णाइलेणं-जहा णं अलियकसाइओ एस मणगं सुमती, ता किमहं पडिभणामि ? ति चिंतिउं समाढत्तो । जहा
कज्जेण विणा अकंडे एस पकुविओ हु ताव संचिढे । संपइ अणुणिज्जंतो न याणिमो किं च बहु मण्णे ॥९॥ ता किं अणुणेमिमिणं उयाहु वोलउ खणद्धतालं वा । जेणुवसमिय-कसाओ पडिवज्जइ तं तहा सव्वं ।।१०।। अहवा पत्थावमिणं एयस्स वि संसयं अवहरेमि ? । एस ण याणइ भदं जाव विसेसं ण परिकहियं ॥११॥ त्ति चिंतिऊणं भणिउणाढत्तोनो देमि तुब्भ दोसं ण यावि कालस्स देमि दोसमहं । जं हियबुद्धीए सहोयरा वि भणिया पकुप्पंति ।।१२।। जीवाणं चिय एत्थं दोसं कम्मट्ठजालकसियाणं । जे चउगइनिप्फिडणं हिओवएसं न बुझंति ।।१३।।