________________
१८०
गुरुतत्त्वसिद्धिः
घण-राग-दोस- कुग्गाह- मोह-मिच्छत्त- खवलिय-मणाणं ।
भाइ विसं कालउडं हिओवएसामय पइण्णं ति ।। १४ ।।
(५) एवमायण्णिऊण तओ भणियं सुमइणा । जहा- तुमं चेव सच्चवादी भणसु एयाई, वरं ण जुत्तमेयं जं साहूणं अवण्णवायं भासिज्जइ । अण्णं तु- किं ण पेच्छसि तुमं एएसिं महाणुभागाणं चेट्ठियं ? छट्ट-ट्ठम- दसम दुवालस-मास-खमणाईहिं आहारग्गहणं गिम्हायावणट्ठाए वीरासण- उक्कुडुयासण-नाणाभिग्गह- धारणेणं च कट्ठ-तवोणुचरणेणं च पसुक्खं मंससोणियं ति ? महाउवासगो सि तुमं, महाभासासमिती विइया तए, जेणेरिसगुणवत्ताणं पि महाणुभागाणं साहूणं 'कुसीले' त्ति नामं संकप्पियंति । तओ भणियं णाइलेणं हा 'मा वच्छ ! तुमं एतेणं परिओसमुवयासु, जहा 'अहयं आसवारेणं परिमुसिओ । अकामनिज्जराए वि किंचि कम्मrखयं भवइ, किं पुण जं बालतवेणं ? ता एते बालतवस्सिणो दट्ठव्वे, जओ णं किं किंचि उस्सुत्तमग्गयारित्तमेएसिं न पइसे । अण्णं च-वच्छ सुमइ ! णत्थि ममं इमाणोवरिं को वि सुमो वि मसावि उ पओसो, जेणाहमेएसिं दोसगहणं करोमि, किं तु मए भगवओ तित्थयरस्स सगासे एरिसमवधारियं, जहा- 'कुसीले अदट्ठव्वे' । ताहे भणियं सुमइणा जहाजारिस तुमं निबुद्धीओ तारिसो सो वि तित्थयरो, जेण तुज्झमेयं वायरियं ति । तओ एवं भणमाणस्स सहत्थेणं झंपियं मुहकुहरं सुमइस्स णाइलेणं, भणिओ य 'जहा- भद्दमुह ! मा जगेक्कगुरुणो तित्थयरस्सासायणं कुणसु । मए पुण भणसु जहिच्छियं, नाहं ते किंचि पडिभणामि' ।
(६) तओ भणियं सुमइणा जहा 'जइ एते वि साहुणो कुसीला ता एत्थं जगे ण कोइ सुसीलो अत्थ' । तओ भणियं णाइलेणं 'जहा - भद्दमुह सुमइ ! एत्थं जयालंघणिज्ज वक्कस्स भगवओ वयणमायरेयव्वं, जं चऽत्थिक्कयाए न विसंवएज्जा, णो णं बालतवस्सीण चेट्ठियं, जओ णं जिणयंदवयणेणं नियमओ ताव कुसीले इमे दीसंति, पव्वज्जा पुण गंध पिणो दीसए एसिं, जेणं पेच्छ पेच्छ ? तावेयस्स साहुणो बिइज्जियं मुहणंतगं दीसइ, ता एस ताव अहिगपरिग्गहदोसेणं कुसीलो । ण एवं साहूण भगवयाऽऽइट्ठ जमहियपरिग्गहविधारणं कीरे, ता, वच्छ ! हीणसत्तेहिं नो एसेवं मनसाज्झवसे जहा 'जइ ममेयं मुहणंतगं विप्पणस्सिहिइ ता बीयं कत्थ कहं पावेज्जा ?' न एवं चिंतेइ मूढो जहा - 'अहिगाऽणुवओगोवहीधारणेणं मज्झं परिग्गहवयस्स भंगं होही' | अहवा किं संजमेऽभिरओ एस मुहणंतगाइसंजमोवओगधम्मोवगरणेणं वीसीएज्जा ? नियमओ ण विसीए । णवरमत्ताणयं 'हीणसत्तोऽहमिड़ पायडे उम्मग्गायरणं च पयंसेइ पवयणं च मइलेइ ति ।
(७) एसो उण पेच्छसि ? सामन्त्रचत्तो एएणं कल्लं तीए विणियंसणाइ-इत्थीए अंगयट्ठि