________________
परिशिष्ट-१ निज्झाइऊण जं णालोइयं ण पडिक्कंतं तं किं तए ण विण्णायं ? एस उ ण पेच्छसि ? परूढ-विष्फोडग-विम्हियाणणो एतेणं संपयं चेव लोयट्ठाए सहत्थेणमदिनछारगहणं कयं । तए वि दिट्ठमेयं ति । एसो उ ण पेच्छसि ? संघाडिए कल्ले एएणं, अणुग्गए सूरिए ‘उटेह ! वच्चामो, उग्गयं सूरियं' ति तया विहसियमिणं । एसो उ ण पेच्छसीमेसिं जिट्ठसेहो एसो अज्ज रयणीए अणोवउत्तो पसुत्तो विज्जुक्काए फुसिओ । ण एतेणं कप्पगहणं कयं । तहा पभाए हरियतणं वासाकप्पंचलेणं संघट्टियं । तहा बाहिरोदगस्स परिभोगं कयं । बीयकायस्सोवरेणं परिसक्किओ अविहिए एस खारथंडिलाओ महुरं थंडिलं संकमिओ । तहापहपडिवण्णेणं साहुणा कम-सयाइक्कमे इरियं पडिक्कमियव्वं ।
(८) तहाचरेयव्वं तहा चिट्ठयव्वं तहा भासेयव्वं तहा सएयव्वं जहा छक्काय-मइगयाणं जीवाणं सुहुम-बायर-पज्जत्तापज्जत्त-गमागम-सव्वजीवपाणभूय-सत्ताणं संघट्टण-परियावणकिलामणोदवणं वा ण भवेज्जा । ता एतेसिं एवइयाणं एयस्स एक्कमवी ण एत्थं दीसए । जं पुण मुहणंतगं पडिलेहमाणो अज्जं मए एस चोइओ । जहा 'एरिसं पडिलेहणं करे जे ण वाउक्कायं फडफडस्स संघटेज्जा' । सारियं च 'पडिलेहणाए संतियं कारणं ति, जस्सेरिसं जयणं एरिसं सोवओगं बहुं काहिसि संजमं, ण संदेहं जस्सेरिसमाउत्तत्तणं तुझं ति । एत्थं च तए हं विणिवारिओ जहा णं 'मूगो ठाहि ण अम्हाणं साहूहिं समं किंचि भणेयव्वं कप्पे । ता किमेयं ते विसुमरियं ? ता भद्दमुह ! एएणं समं संजमत्थाणंतराणं एगमवि णो परिक्खियं, ता किमेस 'साहू' भणेज्जा जस्सेरिसं पमत्तत्तणं? ण एस साहु जस्सेरिसं णिद्धम्मसंपलत्तणं । भद्दमुह ! पेच्छ पेच्छ सूणो इव णित्तिंसो छक्कायनिमहणो कहाभिरमे एसो । अहवा वरं सूणो जस्स णं सुहुमं वि णियम-वय-भंग णो भवेज्जा । एसो उ नियमभंगं करेमाणो केणं उवमेज्जा ? ता वच्छ ! सुमइ भद्दमुह ! ण एरिस कत्तब्वायरणाओ भवंति साहू, एतेहिं च कत्तब्वेहिं तित्थयरवयणं सरेमाणो को एतेसिं वंदणगमवि करेज्जा ?
अण्णं च-एएसिं संसग्गेण कयाई अम्हाणं पि चरण-करणेसुं सिढिलत्तं भवेज्जा, जेणं पुणो पुणो आहिंडेमो घोरं भवपरंपरं' । तओ भणियं सुमइणा जहा-जइ एए कुसीले जई वा सुसीले, तहा वि मए एएहिं समं गंतव्वं जाव एएसिं समं पव्वज्जा कायव्वा । जं पुण तुमं करेसि तमेव धम्म, णवरं को अज्ज तं समायरिउं सक्का ? ता मुयसु करं, मए एतेहिं समं गंतव्वं जाव णं णो दूरं वयंति से साहुणो' त्ति । तओ भणियं णाइलेणं 'भद्दमुह ! सुमइ णो कल्लाणं एतेहिं समं गच्छमाणस्स तुझं ति । अहयं च तुम्भं हियवयणं भणामि एवं ठिए जं चेव बहुगुणं तमेवाणुसेवय । णाहं ते दुक्खेण धरेमि' ।
(९) अह अण्णया अणेगोवाएहिं पि निवारिज्जतो ण ठिओ, गओ सो मंदभागो