________________
१८२
गुरुतत्त्वसिद्धिः सुमती गोयमा ! पव्वइओ य । अह अण्णया वच्चंतेणं मासपंचगेणं आगओ महारोरवो दुवालससंवच्छरिओ दुभिक्खो । तओ ते साहुणो तक्काल-दोसेणं अणालोइय-पडिक्कंते मरिऊणोववन्ने भूय-जक्ख-रक्खस-पिसायादीणं वाणमंतरदेवाणं वाहणत्ताए । तओ वि चविऊणं मिच्छजातीए कुणिमाहार-कूरज्झवसायदोसओ सत्तमाए । तओ उव्वट्टिऊणं तइयाए चउवीसिगाए सम्मत्तं पाविहिति । तओ य सम्मत्तलभभवाओ तइयभवे चउरो सिज्झिहिंति । एगो ण सिज्झिहिइ जो सो पंचमगो सव्वजेट्ठो । जओ णं सो एगंतमिच्छदिट्ठी-अभब्यो य । 'से भयवं ! जे णं सुमती से भब्वे उयाहु अभब्वे ?' गोयमा ! भब्वे । से भयवं ! जड़ णं भवे, ता णं मए समाणे कहिं समुप्पन्ने ? 'गोयमा ! परमाहम्मियासुरेसुं! से भयवं! किं भव्चे परमाहम्मियासुरेसुं समुप्पज्जइ ? 'गोयमा ! जे केई घण-राग-दोस-मोहमिच्छत्तोदएणं सुववसियं पि परमहिओवएसं अवमवेत्ताणं दुवालसंगं च सुय-णाणमप्पमाणी करीअ अयाणित्ता य समयसब्भावं अणायारं पसंसिया णं तमेव उच्छप्पेज्जा जहा सुमइणा उच्छप्पियं, 'न भवंति एए कुसीले साहुणो, अहा णं एए वि कुसीले ता एत्थं जगे न कोई सुसीलो अत्थि, निच्छियं मए एतेहिं समं पव्वज्जा कायव्वा तहा 'जारिसो तं निबुद्धीओ तारिसो सो वि तित्थयरो' त्ति एवं उच्चारेमाणेणं से णं गोयमा ! महंतंपि तवमणुढेमाणे परमाहम्मियासुरेसुं उववज्जेज्जा । ‘से भयवं ! परमाहम्मियासुरदेवाणं उबट्टे समाणे से सुमती कहिं उववज्जेज्जा ? गोयमा ! तेणं मंदभागेणं अणायारपसंसुच्छप्पणं-करेमाणेणं सम्मग्गपणासणं अभिणंदियं तक्कम्मदोसेणं-अणंतसंसारियत्तणमज्जियं तो केत्तिए उववाए तस्स साहेज्जा जस्स णं अणेगपोग्गलपरियट्टेसु वि णत्थि चउगइसंसाराओ अवसाणं ति, तहा वि संखेवओ सुणसु गोयमा !
(१०) इणमेव जंबुद्दीवं दीवं परिक्खिविऊणं लिए जे एस लवणजलही एयस्स णं जं ठामं सिंधू महानदी पविट्ठा, तप्पएसाओ दाहिणणं दिसाभागेणं पणपण्णाए जोयणेसुं वेइयाए मज्झंतरं अत्थि पडिसंतावदायगं नाम अद्धतेरसजोयणपमाणं हत्थिकुंभायारं थलं । तस्स य लवणजलोवरेणं अद्भुट्ठ-जोयणाणी उस्सेहो । तहिं च णं अच्चंतघोरतिमिसंधयाराओ घडियालग-संठाणाओ सीयालीसं गुहाओ । तासुं च णं जुग जुगेणं निरंतरे जलयारीणो मणुया परिवसंति । ते य वज्जरिसभणारायसंघयणे महाबलपरक्कमे अद्धतेरसरयणी-पमाणेणं संखेज्जवासाऊ महु-मज्ज-मंसप्पिए सहावओ इत्थिलोले परम-दुव्वण्ण-सुउमाल-अणि?-खरफरुसिय-तणू मायंगवइकयमुहे सीहघोरदिट्ठी-कयंत-भीसणे अदावियपट्ठी असणि व्व णिहरपहारी दप्पुद्धरे य भवंति । तेसिं ति जाओ अंतरंडगोलियाओ ताओ गहाय चमरीणं संतिएहिं सेयपुंछवालेहिं गुंथिऊणं जे केइ उभयकण्णेसुं निबंधिऊण महग्घुत्तम-जच्च-रयणत्थी