Book Title: Gurutattva Siddhi
Author(s): Bhavyasundarvijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 207
________________ १८४ गुरुतत्त्वसिद्धिः संपुडं जंभायमाणपुरिसमुहागारं विहाडियं चिट्ठइ, तत्थेव जाई महु-मज्ज-मस-पडिपुत्राई समुद्धरियाई सेसलाउगाइं ताई तेसिं पिच्छमाणाणं ते तत्थ मोत्तूणं निय-निय-निलएसु वच्चंति । इयरे य महु-मज्ज-लोलीए जाव णं तत्थ पविसंति, ताव णं गोयमा ! जे ते पुबमुक्के पक्कमंसखंडे जे य ते महु-मज्ज-पडिपुण्णे भंडगे जं च महूए चेवालित्तं सव्वं तं सिलासंपुडं पेक्खंति ताव णं तेसिं महंतं परिओसं महंतं तुहिँ महतं पमोदं भवइ । एवं तेसिं महुमज्ज-पक्क-मंसं परिभुजेमाणेणं जाव णं गच्छंति सत्तट्ठदसपंचेव वा दिणाणि, ताव णं ते रयणदिवनिवासीमणुया एगे सन्नद्ध-बद्ध-साउह-करग्गा तं वइरसिलं वेढिऊणं सत्तट्ठपंतीहिं णं ठंति । अण्णे तं घरट्टसिलासंपुडमायालत्तिाणं एगटुं मेलति । तम्मि य मेलिज्जमाणे गोयमा ! जइ णं कहिं चि तुडितिभागओ तेसिं एक्कस्स दोण्हं पि वा णिप्फेडं भवेज्जा, तओ तेसिं रयणदीवनिवासिमणुयाणं स-विडवि-पासाय-मंदिरस्स चउप्पयाणं तक्खणा चेव तेसिं हत्था संघारकालं भवेज्जा । एवं तु गोयमा ! तेसिं-तेणं-वज्जसिला-घरट्टसंपुडेणं गिलियाणंपि तहियं चेव जाव णं सव्वट्ठिए दलिऊणं ण संपीसिए सुकुमालिया य ताव णं तेसिं णो पाणाइक्कम भवेज्जा । ते य अट्ठी वइरमिव दुइले तेसिं तु । तत्थ य वइरसिलासंपुडं कण्हगगोणगेहिं आउत्तमादरेणं अरहट्ट-घरट्ट-खर-सण्हिग-चक्कमिव परिमंडलं भमालियं ताव णं खंडंति जाव णं संवच्छरं । ताहे तं तारिसं अच्चंत-घोर-दारुणं सारीर-माणसं महादुक्खसन्निवायं समणुभवेमाणाणं पाणाइक्कम भवइ । तहा वि ते तेसिं अढिगे णो फुडंति नो दोफले भवंति, णो संदलिज्जंति, णो विदलिज्जंति, णो परिसंति । णवरं जाइं काइं वि संधि-संधाण-बंधणाई ताई सव्वाइं विच्छुडेत्ता णं विय जज्जरी भवंति । तओ णं इयरुवल-घरट्टस्सेव परिसवियं चुण्णमिव किंचि अंगुलाइयं अद्विखंडं दणं ते रयणदिवगे परिओसमुब्वहंते सिलासंपुडाइं उच्चियाडिऊणं ताओ अंतरंडगोलियाओ गहाय जे तत्थ तुच्छहणे ते अणेगरित्थ संघाएणं विक्किणंति । एतेणं विहाणेणं गोयमा ! ते रयणदीवनिवासिणो मणुया ताओ अंतरंडगोलियाओ गेण्हति । (१३) 'से भयवं ! कहं ते वराए तं तारिसं अच्चंतघोर-दारुण-सुदूसहं दुक्ख-नियरं विसहमाणो निराहार-पाणगे संवच्छरं जाव पाणे वि धारयंति' ? गोयमा ! सकयकम्माणुभावओ । सेसं तु पण्हवागरणवृद्धविवरणादवसेयं । से भयवं ! तओ वी मए समाणे से सुमती जीवे कहिं उववायं लभेज्जा ?' 'गोयमा ! तत्थेव पडिसंतावदायगथले तेणेव कमेणं सत्तभवंतरे तओ वि दुह्रसाणे, तओ वि कण्हे, तओ वि वाणमंतरे, तओ वि लिंबत्ताए वणस्सईए । तओ वि मणुएसुं, इत्थित्ताए, तओ वि छट्ठीए, तओ वि मणुयत्ताए कुट्ठी, तओ वि वाणमंतरे, तओ वि महाकाए जूहाहिवती

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260