________________
१८४
गुरुतत्त्वसिद्धिः संपुडं जंभायमाणपुरिसमुहागारं विहाडियं चिट्ठइ, तत्थेव जाई महु-मज्ज-मस-पडिपुत्राई समुद्धरियाई सेसलाउगाइं ताई तेसिं पिच्छमाणाणं ते तत्थ मोत्तूणं निय-निय-निलएसु वच्चंति । इयरे य महु-मज्ज-लोलीए जाव णं तत्थ पविसंति, ताव णं गोयमा ! जे ते पुबमुक्के पक्कमंसखंडे जे य ते महु-मज्ज-पडिपुण्णे भंडगे जं च महूए चेवालित्तं सव्वं तं सिलासंपुडं पेक्खंति ताव णं तेसिं महंतं परिओसं महंतं तुहिँ महतं पमोदं भवइ । एवं तेसिं महुमज्ज-पक्क-मंसं परिभुजेमाणेणं जाव णं गच्छंति सत्तट्ठदसपंचेव वा दिणाणि, ताव णं ते रयणदिवनिवासीमणुया एगे सन्नद्ध-बद्ध-साउह-करग्गा तं वइरसिलं वेढिऊणं सत्तट्ठपंतीहिं णं ठंति । अण्णे तं घरट्टसिलासंपुडमायालत्तिाणं एगटुं मेलति । तम्मि य मेलिज्जमाणे गोयमा ! जइ णं कहिं चि तुडितिभागओ तेसिं एक्कस्स दोण्हं पि वा णिप्फेडं भवेज्जा, तओ तेसिं रयणदीवनिवासिमणुयाणं स-विडवि-पासाय-मंदिरस्स चउप्पयाणं तक्खणा चेव तेसिं हत्था संघारकालं भवेज्जा । एवं तु गोयमा ! तेसिं-तेणं-वज्जसिला-घरट्टसंपुडेणं गिलियाणंपि तहियं चेव जाव णं सव्वट्ठिए दलिऊणं ण संपीसिए सुकुमालिया य ताव णं तेसिं णो पाणाइक्कम भवेज्जा । ते य अट्ठी वइरमिव दुइले तेसिं तु । तत्थ य वइरसिलासंपुडं कण्हगगोणगेहिं आउत्तमादरेणं अरहट्ट-घरट्ट-खर-सण्हिग-चक्कमिव परिमंडलं भमालियं ताव णं खंडंति जाव णं संवच्छरं । ताहे तं तारिसं अच्चंत-घोर-दारुणं सारीर-माणसं महादुक्खसन्निवायं समणुभवेमाणाणं पाणाइक्कम भवइ । तहा वि ते तेसिं अढिगे णो फुडंति नो दोफले भवंति, णो संदलिज्जंति, णो विदलिज्जंति, णो परिसंति । णवरं जाइं काइं वि संधि-संधाण-बंधणाई ताई सव्वाइं विच्छुडेत्ता णं विय जज्जरी भवंति ।
तओ णं इयरुवल-घरट्टस्सेव परिसवियं चुण्णमिव किंचि अंगुलाइयं अद्विखंडं दणं ते रयणदिवगे परिओसमुब्वहंते सिलासंपुडाइं उच्चियाडिऊणं ताओ अंतरंडगोलियाओ गहाय जे तत्थ तुच्छहणे ते अणेगरित्थ संघाएणं विक्किणंति । एतेणं विहाणेणं गोयमा ! ते रयणदीवनिवासिणो मणुया ताओ अंतरंडगोलियाओ गेण्हति ।
(१३) 'से भयवं ! कहं ते वराए तं तारिसं अच्चंतघोर-दारुण-सुदूसहं दुक्ख-नियरं विसहमाणो निराहार-पाणगे संवच्छरं जाव पाणे वि धारयंति' ? गोयमा ! सकयकम्माणुभावओ । सेसं तु पण्हवागरणवृद्धविवरणादवसेयं ।
से भयवं ! तओ वी मए समाणे से सुमती जीवे कहिं उववायं लभेज्जा ?' 'गोयमा ! तत्थेव पडिसंतावदायगथले तेणेव कमेणं सत्तभवंतरे तओ वि दुह्रसाणे, तओ वि कण्हे, तओ वि वाणमंतरे, तओ वि लिंबत्ताए वणस्सईए । तओ वि मणुएसुं, इत्थित्ताए, तओ वि छट्ठीए, तओ वि मणुयत्ताए कुट्ठी, तओ वि वाणमंतरे, तओ वि महाकाए जूहाहिवती