________________
परिशिष्ट - १
१८५
o
गए, तओ वि मरिऊणं मेहुणासत्ते अणंतवणप्फतीए, तओ वि अणंत - कालाओ मणुरसुं संजा | ओ व मणुए महानेमित्ती, तओ वि सत्तमाए, तओ वि महामच्छे चरिमोयहिम्मि, ओ सत्ता तओ व गोणे, तओ वि मणुए, तओ वि विडवकोइलियं, तओ वि जलोयं, ओवि महामच्छे, तओ वि तंदुलमच्छे, तओ वि सत्तमाए, तओ वि रासहे, तओ विसाणे, afa कमी, ओ व दद्दुरे, तओ वि तेउकाइए, तओ वि कुंथू, तओ वि महुयरे, तओ वि चड, तओ वि उद्देहियं, तओ वि वणप्फतीए, तओ वि अनंतकालाओ मणुएस इत्थीरयणं, तओ वि छट्ठी, तओ कणेरु, तओ वि वेसामंडियं नाम पट्टणं- तत्थोवज्झाय-गेहासण्णे लिंबत्तेणं वणसई, तओ वि मणुएसुं खुज्जित्थी, तओ वि मणुयत्ताए पंडगे, तओ वि मणुयत्तेणं दुग्गए, ओ वि दम, तओ वि पुढवादीसुं भवकायद्वितीए पत्तेयं, तओ मणुए, तओ बालतवस्सी, ओ वाणमंतरे, तओ वि पुरोहिए, तओ वि सत्तमीए, तओ वि मच्छे, तओ विसत्तमा, ओवि गोणे, तओ वि मणुए महासम्मद्दिट्ठीए अविरए चक्कहरे, तओ पढमाए, तओ वि इब्भे, तओ वि समणे अणगारे, तओ वि अणुत्तरसुरे, तओ वि चक्कहरे - महासंघयणी भवित्ता णं निव्विण्ण-काम-भोगे जहोवइटुं संपुत्रं संजमं काऊण गोयमा ! से णं सुमइजीवे परिनिव्वुडेज्जा ।
***
(२३) पृ. ६५ पं. १३
( महानिशीथसूत्र अध्ययन - ३)
(१) से भयवं! सुदुक्करं पंच-मंगल- महासुयक्खंधस्स विणओवहाणं पण्णत्तं महती य एसा नियंतणा, कहं बालेहिं कज्जइ ? (२) गोयमा ! जे णं केइ ण इच्छेज्जा एवं नियंतणं, अविणओवहाणेणं चेव पंचमंगलाइ सुय - णाणमहिज्जिणे अज्झावेइ वा अज्झावयमाणस्स वा अणुण्णं वा पयाइ । (३) से णं ण भवेज्जा पिय-धम्मे, ण हवेज्जा दढधम्, ण भवेज्जा भत्ती - जुए, हीलेज्जा सुत्तं, हीलेज्जा अत्थं, हीलेज्जा सुत्त-त्थ - उभए हीलेज्जा गुरुं । (४) जेणं हीलेज्जा सुत्तत्थोभए जाव णं गुरुं, से णं आसाएज्जा अतीताऽऽणागयवट्टमाणे तित्थयरे, आसाएज्जा आयरिय-उवज्झाय - साहुणो । (५) जे णं आसाएज्जा सुयणाणमरिहंत-सिद्ध-साहू, से तस्स णं सुदीहयालमणंत-संसारसागरमाहिंडेमाणस्स तासु तासु संकुड वियडासु-चूलसीइ-लक्ख- परिसंखाणासु सीओसिणमिस्सजोणीसु तिमिसंधयारदुग्गंधाss मेज्झचिलीणखारमुत्तोज्झसिंभ पडहच्छवस - जलुल- पूय दुद्दिण - चिलि-च्चिल- रुहिरचिक्खल्ल-दुद्दंसण-जंबाल-पंक-वीभच्छघोर-गब्भवासेसु कढ - कढ - कढेंत -चल-चल-चलस्स टल-टल-टलस्स रज्झतसंपिंडियंगमंगस्स सुइरं नियंतणा । (६) जे उण एवं विहिं फासेज्जा, नोणं मणयं पि अइयरेज्जा, जहुत्तविहाणेणं चेव पंच- मंगल - पभिइ - सुय-नाणस्स विणओवहाणं