________________
१८६
गुरुतत्त्वसिद्धिः करेज्जा । (७) से णं गोयमा! नो हीलेज्जा सुत्तं, णो हीलेज्जा अत्थं, णो हीलेज्जा सुत्तत्थोभए । (८) से णं नो आसाएज्जा तिकाल-भावी-तित्थकरे, णो आसाएज्जा तिलोगसिहरवासी विहूय-रयमले सिद्धे, णो आसाएज्जा, आयरिय-उवज्झाय साहुणो । (९) सुट्ठयरं चेवभवेज्जा पियधम्मे, दढधम्मे, भत्तीजुत्ते, एगंतेणं भवेज्जा सुत्तत्थाणुरंजियमाणससद्धासंवेगमावण्णे । (१०) से एस णं ण लभेज्जा पुणो पुणो भवचारगे गब्भवासाइयं अणेगहा जंतनं
ति ।
(२४/१) पृ. ६८ पं. १
__(आवश्यकनियुक्ति हरिभद्रसूरि टीका) (हरि०) साम्प्रतं यथाक्रममेवाादीनधिकृत्योदाहरणानि प्रतिपादयन्नाहइहलोगंमि तिदंडी १ सादिव्वं २ माउलिंगवण ३ मेव । परलोइ चंडपिंगल ४ हुंडिअ जक्खो ५ अ दिटुंता ।।१०१२।।
व्याख्या-अक्षरगमनिका सुज्ञेया, भावार्थः कथानकेभ्योऽवसेयः, तानि चामूनि-नमोक्कारो अत्थावहो, कहति ?, उदाहरणं-जहा एगस्स सावगस्स पुत्तो धमं न लएइ, सोऽवि सावओ कालगओ, सो विवहाराहओ एवं चेव विहरइ । अन्नया तेसिं घरसमीवे परिव्वायओ आवासिओ, सो तेण समं मित्तिं करेइ, अन्नया भणइ-आणेहि निरुवहयं अणाहमडयं जओ ते ईसरं करेमि, तेण मग्गिओ लद्धो उब्बद्धओ मणुस्सो, सो मसाणं णीओ, जं च तत्थ पाउग्गं । सो य दारओ पियरिं नमोक्कारं सिक्खाविओ, भणिओ य-जाहे बीहेज्जसि ताहे एयं पढिज्जसि, विज्जा एसा, सो तस्स मयगस्स पुरओ ठविओ, तस्स य मयगस्स हत्थे असी दिन्नो, परिव्वायओ विज्जं परियत्तेइ, उट्ठिउमारद्धो वेयालो, सो दारओ भीओ हियए नमोक्कारं परियट्टेइ, सो वेयालो पडिओ, पुणोऽवि जवेइ, पुणोवि उढिओ, सुट्टतरागं परियट्टेइ, पुणोऽवि पडिओ, तिदंडी भणइकिंचि जाणसि ?, भणइ-नत्थि, पुणोऽवि जवइ, ततियवारा, पुणोऽवि पुच्छिओ, पुणो णवकारं करेइ, ताहे वाणमंतरेण रुसिएण तं खग्गं गहाय सो तिदंडी दो खंडीकओ, सुवन्नकोडी जाओ, अंगोवंगाणि य से जुत्तजुत्ताणि काउं सवरत्तिं वूढं ईसरो जाओ नमोक्कारफलेणं, जइ ण होन्तो नमोक्कारो तो वेयालेण मारिज्जतो, सो सुवनं होतो ॥
कामनिष्फत्ती, कहं ?, एगा साविगा तीसे भत्ता मिच्छादिट्ठी अन्नं भज्जं आणेउं मग्गइ, तीसे तणएण न लहइ से सवत्तगंति, चिंतेइ-किह मारेमि ?, अण्णया कण्हसप्पो घडए छुभित्ता आणीओ, संगोविओ, जिमिओ भणइ-आणेहि पुप्फाणि अमुगे घडए ठवियाणि, सा पविट्ठा, अंधकारंति नमोक्कारं करेइ, जइवि मे कोइ खाएज्जा तोवि मे मरंतीए नमोक्कारो ण नस्सहिति, हत्थो छूढो, सप्पो देवयाए अवहिओ, पुष्फमाला कया, सा गहिया, दिना य से, सो संभंतो चिंतेइ-अन्नाणि, कहियं, गओ पेच्छइ घडगं पुष्पगंधं च, णवि इत्थ कोइ सप्पो, आउट्टो पायपडिओ सव्वं कहेइ खामेइ य, पच्छा सा चेव घरसामिणी जाया, एवं कामावहो ।। ___आरोग्गाभिरई-एगं णयरं, णईए तडे खरकम्मिएणं सरीरचिंताए निग्गएणं णईए वुझंतं माउलिंगं दिलु, रायाए उवणीयं, सूयस्स हत्थे दिनं, जिमियस्स उवणीयं, पमाणेणं अइरित्तं वनेण गंधेणं अइरित्तं,