Book Title: Gurutattva Siddhi
Author(s): Bhavyasundarvijay
Publisher: Jingun Aradhak Trust
View full book text
________________
१८२
गुरुतत्त्वसिद्धिः सुमती गोयमा ! पव्वइओ य । अह अण्णया वच्चंतेणं मासपंचगेणं आगओ महारोरवो दुवालससंवच्छरिओ दुभिक्खो । तओ ते साहुणो तक्काल-दोसेणं अणालोइय-पडिक्कंते मरिऊणोववन्ने भूय-जक्ख-रक्खस-पिसायादीणं वाणमंतरदेवाणं वाहणत्ताए । तओ वि चविऊणं मिच्छजातीए कुणिमाहार-कूरज्झवसायदोसओ सत्तमाए । तओ उव्वट्टिऊणं तइयाए चउवीसिगाए सम्मत्तं पाविहिति । तओ य सम्मत्तलभभवाओ तइयभवे चउरो सिज्झिहिंति । एगो ण सिज्झिहिइ जो सो पंचमगो सव्वजेट्ठो । जओ णं सो एगंतमिच्छदिट्ठी-अभब्यो य । 'से भयवं ! जे णं सुमती से भब्वे उयाहु अभब्वे ?' गोयमा ! भब्वे । से भयवं ! जड़ णं भवे, ता णं मए समाणे कहिं समुप्पन्ने ? 'गोयमा ! परमाहम्मियासुरेसुं! से भयवं! किं भव्चे परमाहम्मियासुरेसुं समुप्पज्जइ ? 'गोयमा ! जे केई घण-राग-दोस-मोहमिच्छत्तोदएणं सुववसियं पि परमहिओवएसं अवमवेत्ताणं दुवालसंगं च सुय-णाणमप्पमाणी करीअ अयाणित्ता य समयसब्भावं अणायारं पसंसिया णं तमेव उच्छप्पेज्जा जहा सुमइणा उच्छप्पियं, 'न भवंति एए कुसीले साहुणो, अहा णं एए वि कुसीले ता एत्थं जगे न कोई सुसीलो अत्थि, निच्छियं मए एतेहिं समं पव्वज्जा कायव्वा तहा 'जारिसो तं निबुद्धीओ तारिसो सो वि तित्थयरो' त्ति एवं उच्चारेमाणेणं से णं गोयमा ! महंतंपि तवमणुढेमाणे परमाहम्मियासुरेसुं उववज्जेज्जा । ‘से भयवं ! परमाहम्मियासुरदेवाणं उबट्टे समाणे से सुमती कहिं उववज्जेज्जा ? गोयमा ! तेणं मंदभागेणं अणायारपसंसुच्छप्पणं-करेमाणेणं सम्मग्गपणासणं अभिणंदियं तक्कम्मदोसेणं-अणंतसंसारियत्तणमज्जियं तो केत्तिए उववाए तस्स साहेज्जा जस्स णं अणेगपोग्गलपरियट्टेसु वि णत्थि चउगइसंसाराओ अवसाणं ति, तहा वि संखेवओ सुणसु गोयमा !
(१०) इणमेव जंबुद्दीवं दीवं परिक्खिविऊणं लिए जे एस लवणजलही एयस्स णं जं ठामं सिंधू महानदी पविट्ठा, तप्पएसाओ दाहिणणं दिसाभागेणं पणपण्णाए जोयणेसुं वेइयाए मज्झंतरं अत्थि पडिसंतावदायगं नाम अद्धतेरसजोयणपमाणं हत्थिकुंभायारं थलं । तस्स य लवणजलोवरेणं अद्भुट्ठ-जोयणाणी उस्सेहो । तहिं च णं अच्चंतघोरतिमिसंधयाराओ घडियालग-संठाणाओ सीयालीसं गुहाओ । तासुं च णं जुग जुगेणं निरंतरे जलयारीणो मणुया परिवसंति । ते य वज्जरिसभणारायसंघयणे महाबलपरक्कमे अद्धतेरसरयणी-पमाणेणं संखेज्जवासाऊ महु-मज्ज-मंसप्पिए सहावओ इत्थिलोले परम-दुव्वण्ण-सुउमाल-अणि?-खरफरुसिय-तणू मायंगवइकयमुहे सीहघोरदिट्ठी-कयंत-भीसणे अदावियपट्ठी असणि व्व णिहरपहारी दप्पुद्धरे य भवंति । तेसिं ति जाओ अंतरंडगोलियाओ ताओ गहाय चमरीणं संतिएहिं सेयपुंछवालेहिं गुंथिऊणं जे केइ उभयकण्णेसुं निबंधिऊण महग्घुत्तम-जच्च-रयणत्थी

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260