Book Title: Gurutattva Siddhi
Author(s): Bhavyasundarvijay
Publisher: Jingun Aradhak Trust
View full book text
________________
१५६
गुरुतत्त्वसिद्धिः मूलोत्तरगुणजालं सेवितुं शीलमस्येति सम्प्रकटसेवी, मुक्तधूश्चासौ सम्प्रकटसेवी चेति विग्रहः, तथा चर्यत इति चरणं-व्रतादिलक्षणं क्रियत इति करणं-पिण्ड-विशुद्ध्यादिलक्षणं चरणकरणाभ्यां प्रकर्षण भ्रष्टःअपेतश्चरणकरणप्रभ्रष्टः, मुक्तधूः सम्प्रकटसेवी चासौ चरणकरणप्रभ्रष्टश्चेति समासस्तस्मिन्, प्राकृतशैल्या अकारेकारयोर्दीर्घत्वम्, इत्थम्भूते 'लिङ्गावशेषमात्रे' केवलद्रव्यलिङ्गयुक्ते यत्क्रियते किमपि तत्पुनर्वक्ष्ये, पुनःशब्दो विशेषणार्थः, किं विशेषयति ?-कारणापेक्षं-कारणमाश्रित्य यत्क्रियते तद्वक्ष्ये-अभिधास्ये, कारणाभावपक्षे तु प्रतिषेधः कृत एव, विशेषणसाफल्यं तु मुक्तधूरपि कदाचित्सम्प्रकटसेवी न भवत्यपि अतस्तद्ग्रहणं, संप्रकटसेवी चरणकरणप्रभ्रष्ट एवेति स्वरूपकथनमिति गाथार्थः ।।११२७ ।।
किं तक्रियत इत्यत आह - वायाइ नम्मोक्कारो हत्थुस्सेहो य सीसनमणं च । संपुच्छणऽच्छणं छोभवंदणं वंदणं वावि ।।११२८ ।।
व्याख्या- 'वायाए'त्ति निर्गमभूम्यादौ दृष्टस्य वाचाऽभिलापः क्रियते-हे देवदत्त ! कीदृशस्त्वमित्यादिलक्षणः, गुरुतर पुरुषकार्यापेक्षं वा तस्यैव 'नमोक्कारो'त्ति नमस्कारः क्रियते-हे देवदत्त ! नमस्ते, एवं सर्वत्रोत्तरविशेषकरणे पुरुषकार्यभेदः प्राक्तनोपचारानुवृत्तिश्च द्रष्टव्या, 'हत्थुस्सेहो यत्ति अभिलापनमस्कारगर्भः हस्तोच्छ्रयश्च क्रियते, 'सीसनमणं च' शिरसा-उत्तमाङ्गेन नमनं शिरोनमनं च क्रियते, तथा 'सम्प्रच्छनं' कुशलं भवत इत्यादि, अनुस्वारलोपोऽत्र द्रष्टव्यः, 'अच्छणं'ति तत्सन्निधावासनं कञ्चित्कालमिति, एष तावबहि-दृष्टस्य विधिः, कारणविशेषतः पुनस्तत्प्रतिश्रयमपि गम्यते, तत्राप्येष एव विधिः, नवरं 'छोभवंदणं'ति आरभट्या छोभवन्दनं क्रियते, 'वन्दणं वाऽवि' परिशुद्धं वा वन्दनमिति गाथार्थः ।।११२८॥
एताइं अकुव्वंतो जहारिहं अरिहदेसिए मग्गे । न भवइ पवयणभत्ती अभत्तिमंतादओ दोसा ।।११३०।।
व्याख्या-‘एतानि' वाङ्नमस्कारादीनि कषायोत्कटतयाऽकुर्वतः, अनुस्वारोऽत्रालाक्षणिकः, 'यथार्ह' यथायोगमर्हद्दर्शिते मार्गे न भवति प्रवचनभक्तिः, ततः किमित्यत आह-'अभत्तिमंतादओ दोसा' प्राकृतशैल्याऽभक्त्यादयो दोषाः, आदिशब्दात् स्वार्थभ्रंशबन्धनादय इति गाथार्थः ।।११३०।।
(१५) पृ. ४३ पं. ६
(गुरुतत्त्वविनिश्चय उल्लास-३) तत्र पुरुषविशेषं तावदाहमुक्कधुरा संपागडअकिच्चे चरणकरणपरिहीणे । लिंगावसेसमित्ते, जं कीरइ तारिसं वुच्छं ।।१५०।।
'मुक्कधुर'त्ति । धूः-संयमथुरा सा मुक्ता-परित्यक्ता येन स मुक्तधुरः, संप्रकटानि-प्रवचनोपघातनिरपेक्षतया समस्तजनप्रत्यक्षाणि अकृत्यानि-मूलोत्तरगुणप्रतिसेवनारूपाणि यस्य स संप्रकटाकृत्यः, अत एव चरणेन-व्रतादिना करणेन-पिण्डविशुद्ध्यादिना परिहीनो य ईदृशस्तस्मिन् 'लिङ्गावशेषमात्रे'केवलद्रव्यलिङ्गयुक्ते 'यत्' यादृशं वन्दनं क्रियते तादृशमहं वक्ष्ये ॥१५०।।

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260