Book Title: Gurutattva Siddhi
Author(s): Bhavyasundarvijay
Publisher: Jingun Aradhak Trust
View full book text
________________
HOM
१७४
गुरुतत्त्वसिद्धिः 'सुत्तत्थतदुभयविऊ उज्जुत्ता नाणदंसणचरित्ते । निष्फायग सीसाणं एरिसया हुंति उज्झाया ।।१।।'
व्याख्या-ये सूत्रार्थतदुभयविदो ज्ञानदर्शनचारित्रेषूद्युक्ता-उपयुक्तास्तथा शिष्याणां सूत्रवाचनादिना निष्पादका एतादृशा भवन्त्युपाध्यायाः । उक्तं च -
'सम्मत्तनाणसंजम-जुत्तो सुत्तत्थतदुभयविहिन्नू । आयरियठाणजुग्गो सुत्तं वाएइ उवज्झाओ ॥१॥' अथ कस्मात् सूत्रमुपाध्यायो वाचयति ? उच्यते-अनेकगुणसम्भवात् । तानेवाह - 'सुत्तत्थेसु थिरत्तं रिणमुक्खो आयई अपडिबंधो ।। पाडिच्छा मोहजओ सुत्तं वाएइ उज्झओ ।।१।।'
व्याख्या-उपाध्यायः शिष्येभ्यः सूत्रवाचनां प्रयच्छन् स्वयमर्थमपि परिभावयति सूत्रेऽर्थे च तस्य स्थिरत्वमुपजायते । तथा अन्येभ्यः सूत्रवाचनाप्रदानेन सूत्रलक्षणस्य ऋणस्य मोक्षः कृतो भवति । तथा आयत्यामागामिनि काले आचार्यपदाध्यासेऽप्रतिबन्योऽत्यन्ताभ्यस्ततया यथावस्थतया स्वरूपस्य सूत्रस्यानुवर्त्तनं भवति । तथा 'पडिच्छे 'त्ति । येऽन्यतो गच्छान्तरादागत्य साधवस्तत्रोपसम्पदं गृह्णते ते प्रतीच्छका उच्यन्ते । ते च सूत्रवाचनाप्रदानेनानुगृहीता भवन्तीति वाक्यशेषः । तथा मोहजयः कृतो भवति, सूत्रवाचनादानव्यग्रस्य सतः प्रायश्चित्तविस्रोतसिकाया अभावात् । यत एवं गुणास्तस्मादुपाध्यायः सूत्रं वाचयेत् ।।
उक्तमुपाध्यायस्वरूपमधुना प्रवर्तिनः स्वरूपमाह - 'तवनियमविणयगुणनिहि-पवत्तया नाणदंसणचरिते । संगहुवग्गहकुसला पवत्ति एआरिसा हुंति ॥१॥'
व्याख्या-तपो-द्वादशप्रभेदम्, नियमा-विचित्रा द्रव्याद्यभिग्रहाः विनयो-ज्ञानादिविनयः । ततश्च तपोनियमविनयानां गुणानां निधय इव तपोनियमविनयगुणनिधयस्तेषां प्रवर्तकाः । तथा ज्ञानदर्शनचारित्रेषूद्युक्ताः-सततोपयोगवन्त इतिवाक्यशेषः । तथा सङ्ग्रहः-शिष्याणां सङ्ग्रहणम् । उपग्रहः- तेषामेव ज्ञानादिषु सीदतामुपष्टम्भकरणं तयोः सङ्ग्रहोपग्रहयोः कुशलाः एतादृशा-एवंरूपाः प्रवर्तिनो भवन्ति । यथोचितं प्रशस्तयोगेषु सीदतः साधून प्रवर्तयन्तीत्येवंशीलाः प्रवर्तिन इति व्युत्पत्तेः । तथा चाह -
'संजमतवनियमेसु जो जुग्गो तत्थ तं पवत्तेइ । असहू अ नियत्तेती गणतत्तील्लो पवत्तिओ ।।१।।'
व्याख्या-तपःसंयमयोगेषु मध्ये यो यत्र योग्यस्तं तत्र प्रवर्त्तयन्ति । असहाँश्चासमर्थांश्च निवर्तयन्ति । एवं गणतप्तिप्रवृत्ताः प्रवर्तिनः ।।१।।
उक्तं प्रवर्तिस्वरूपम् । सम्प्रति स्थविरस्वरूपमाह - 'संविग्गो मद्दविओ पियधम्मो नाणदंसणचरित्ते । जे अटे परिहायइ सारितो तो हवइ थेरो ॥१॥'
व्याख्या-यः संविग्नो-मोक्षाभिलाषी, माईवितः-संजातमार्दवः, प्रियधर्मा-एकान्तवल्लभसंयमानुष्ठानो यो ज्ञानदर्शनचारित्रेषु मध्ये यान् अर्थान् उपादेयान् अनुष्ठानविशेषान् परिहापयति-हानि नयति तं तान् संस्मारयन् भवति स्थविरः । सीदमानान् साधून ऐहिकामुष्मिकापायप्रदर्शनतो मोक्षमार्गे स्थिरीकरोतीति

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260