Book Title: Gurutattva Siddhi
Author(s): Bhavyasundarvijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 176
________________ परिशिष्ट-१ १५३ अत्र च यत्पुलाकादीनां मूलोत्तरगुणविराधकत्वेऽपि निर्ग्रन्थत्वमुक्तं तज्जघन्यजघन्यतरोत्कृष्टोत्कृष्टतरादिभेदतः संयमस्थानानामसङ्ख्यतया तदात्मकतया च चारित्रपरिणतेरिति भावनीयं । यदप्येषां संयमित्वेऽपि षड्लेश्याभिधानं तदप्याद्यानां भावपरावृत्तिमपेक्ष्य 'आगारभावमायाए वा से सिया पलिभागमायाए वा से सिया' इत्याद्यागमप्रामाण्यादविरुद्धमेव, इत्यलं प्रसङ्गेनेति ।। (८) पृ. ३५ पं. ९ (भगवतीसूत्र) रागद्वारे- . पुलाए णं भंते ! किं पडिसेवए होज्जा अपडिसेवए होज्जा ?, गोयमा ! पडिसेवए होज्जा णो अपडिसेवए होज्जा, जइ पडिसेवए होज्जा किं मूल-गुणपडिसेवए होज्जा उत्तरगुणपडिसेवए होज्जा ?, गोयमा ! मूलगुणपडिसेवए वा होज्जा उत्तरगुणपडिसेवए वा होज्जा, मूलगुणपडिसेवमाणे पंचण्हं आसवाणं अन्नयरं पडिसेवेज्जा, उत्तरगुण पडिसेवमाणे दसविहस्स पच्चक्खाणस्स अनयरं पडिसेवेज्जा । बउसे णं पुच्च्छा, गोयमा ! पडिसेवए होज्जा णो अपडिसेवए होज्जा, जइ पडिसेवए होज्जा किं मूलगुणपडिसेवए होज्जा उत्तरगुणपडिसेवए वा होज्जा ?, गोयमा ! णो मूलगुणपडिसेवए होज्जा उत्तरगुणपडिसेवए होज्जा, उत्तरगुण पडिसेवमाणे दसविहस्स पच्चक्खाणस्स अन्नयरं पडिसेवेज्जा, पडिसेवणाकुसीले जहा पुलाए । कसायकुसीले णं पुच्छा, गोयमा ! णो पडिसेवए होज्जा अपडिसेवए होज्जा, एवं निग्गंथेवि, एवं सिणाएवि ६।। (सू० ७५५) (टीका) प्रतिसेवनाद्वारे च-'पुलाए ण'मित्यादि, 'पडिसेवए'त्ति संयमप्रतिकूलार्थस्य सज्वलनकषायोदयात्सेवकः प्रतिसेवकः संयमविराधक इत्यर्थः 'मूलगुणपडिसेवए'त्ति मूलगुणाः-प्राणातिपातविरमणादयस्तेषां प्रातिकूल्येन सेवको मूलगुणप्रतिसेवकः, एवमुत्तरगुणप्रतिसेवकोऽपि नवरमुत्तरगुणा-दशविधप्रत्याख्यानरूपाः, 'दसविहस्स पच्चक्खाणस्स'त्ति तत्र दशविधं प्रत्याख्यानं 'अनागतमइक्कंतं कोडीसहिय'मित्यादि प्राग्व्याख्यातस्वरूपम्, अथवा 'नवकारपोरिसीए' इत्याद्यावश्यकप्रसिद्धम् 'अन्नयरं पडिसेवेज्ज'त्ति एकतरं प्रत्याख्यानं विराधयेत्, उपलक्षणत्वाच्चास्य पिण्डविशुद्ध्यादिविराधकत्वमपि संभाव्यत इति ६।।सू. ७५५।। (९) पृ. ३८ पं. २४ (दर्शनशुद्धिप्रकरण) ननु तथाविधबुद्धिबलाद्यभावात् कथमिदानीं चारित्रसंभवः ? इत्याहुःकालोचियजयणाए मच्छररहियाण उज्जमंताणं ।। जणजत्तारहियाणं होइ जइत्तं जईण सया ॥१७२।। सुगमा । नवरम्, जनयात्रारहितानां कृतप्रतिकृतिसुखदुःखचिन्तादिलोकव्यवहारमुक्तानाम् । सदेति यावत्तीर्थम् ।।१७२।।

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260