________________
[है• २.४.७४.] चतुर्थः सर्गः ।
३५३ हितोरूवामोवौँ संहिता जानुकटीभ्यां सह सुसंधानावूरू यस्याः सा च वामोरूश्च चारुसक्थिका च। तथा हे अशफोरु अनिन्द्यसक्थिके हे लक्ष्मणोरु लक्ष्मीरस्त्यनयोः “लक्ष्म्या अनः" [७.२. ३२] इत्यनेन लक्ष्मणौ श्रीमन्तावूरू यस्याः । तथा हे सहितोरु सुघटितोरु सुखं यथा स्यादेवमिह प्रदेशे वरोरुनारीश्वश्रूसख्यभ्यर्णगाः प्रशस्योरूणां वनिताश्वश्रूवयस्यानां निकटस्था यूयमाध्नं तिष्ठत । तथा हे युवते तरुणि हे दैवदत्त्ये देवदत्तस्य पौत्रि हे वाराह्ये वराहस्य पौत्रि हे वाराहि वराहपुत्रि हे यूनि तरुणि दाक्षि देक्षपौत्रि वसिष्ठस्यापत्यं पौत्रादि स्त्री "ऋपिवृष्णि" [६.१. ६०] इत्यादिनाणि वासिष्ठी कपटोरपत्यं वृद्धं स्त्री कापटवी । द्वन्द्वे तयोः समीपे पडूर्नु पादरहितेव माध्वं मा तिष्ठत । तर्हि किं कुर्म इत्याहुः । नोस्माकं बाहुविक्रमं पश्यत । तथा हे पौणिक्ये पुणिकस्य पौत्रि "अत इञ्" [६.१.३०] एवं हे क्रौड्ये च क्रोडस्य पुत्रि त्वं चैह्यागच्छार्थाद्रणभुवम् । तथा हे लाड्ये लाडपुत्रि हे सूत्ये प्राप्तयौवने स्त्रि या सूतसंवन्धिनि त्रि भोज्ये च भोजवंशजे क्षत्रिये त्वं च तिष्ठात्रैवास्स्व । तथा हे भोजे भोजाख्ये स्त्रि मुञ्च त्यज प्रस्तावाद्रणे यियासुं माम् । तथा हे सूते प्रसूते कान्ते हे दैवयज्ञि हे काण्ठेविद्ध्ये देवयज्ञस्य कण्ठेविद्धस्य च पुत्रि पौत्रि वा काण्ठेविद्ध्यनुप्रपन्ने च काण्ठेविद्धीमाश्रिते स्त्रि त्वं च व्रज गच्छार्थाद्रणाङ्गणम् । तथा हे सात्यमुनि सत्यमुग्रस्य पुत्रि पौत्रि वा धीरा निर्भया भव । हे दैवयझ्यासखि दैवयश्याया वयस्ये त्वमतिसात्यमुम्या धैर्यात्सात्यमुग्र्यामतिकान्ता सती मास्स्व मा तिष्ठ धीरत्वाद्रणदर्शनाय प्रचलेत्यर्थः । शौचेवृक्ष्ये इति शौचेरिति गम्यपरत इत्यपेक्षया "प्रभृत्यन्यार्थ" [२.२.७४.] इत्यादिना पञ्चमी । अत्र च शब्दार्थयोरभेदाच्छौचिवृक्ष्य इति शब्देन वाच्यो योर्थः शुचिवृक्षापत्यस्त्रीरूपः
१एसी लक्षणो'. २ ए सी रोरूना'. ३ ए सी हे वरा. ४ वी दक्षिपौ. ५ ए सी तयो स. ६ ए सी कौडि व. ७ ए सी दास्तत्तंब. डी दा तत्संब. ८ ए सी यचास. ९ सी शौचरि .