Book Title: Dwayashray Mahakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh
View full book text
________________
[है ० ४.४.८१.] दशमः सर्गः।
७९५ प्रहपोन्ननकेशलोमा हृपिनाग्रकेशलोमन् । हृष्टोस्मि हपिनो न कः । अहृष्टदेन्न अहपिनाग्रदंष्ट्रः । अत्र “हृपः' [ ७६ ] इत्यादिना या नेट ॥
अपचिनम् । इति "अपचिनः" [७] इति निपात्यं वा । पक्षे । अपचायितम् ॥
सस्रष्ट ससजिथ । द्रष्ट ददशिंथ । संचस्कथं संचस्करिथ । स्वर । ययार्थ आययिथ । अस्वन् । शशथ शेकिथ । अत्र 'मृजिशि" [७८ ] इत्यादिना वेग ॥ नृजिति किम् । किति नित्यानिटो मा भूत् । शियिथ ॥ अनिट इनि किम् ॥ शियिथ ॥
जहथं । इत्यत्र "ऋतः" [७९] इति नेट् ॥ तृज्नित्यानिट इत्येव । अपंसस्वरिथ ॥ अत्रापि निषेधमिच्छन्त्येके । सम्वर्थ ॥
आरिथ । विवरिथ । संविव्ययिथ । आदिथ । इत्यत्रं " " [ ८० ] इत्यादिनेट् ॥ यत्तुष्टमाथादधिमाहितास्थिशाणेषु संचस्करिमायुधं प्राक् । शुश्रोथ यत्वं वभृमाधुना तद्धन्तुं भवन्तं वत्मान्तकत्वम् ॥६५॥
६५. प्राग्यदायुधं वयंम हितास्थिशाणेषु । अहितास्थीन्येव तेजोहेतुत्वाच्छाणा निकषोपलास्तेपु । आदधिम संस्थापितवन्तोथ तथा
१ ए सी द्वन्तं भ.
१ ए सी डी मा ऋपि. २ सी ई अदृष्ट'. ३ ए बी डी दन्ता ह. ४ ए ई हृषत्या . ५ डी इत्यत्र अ. ६ सी म् ॥ अम्र. डीम् ॥ स्र. ७ ए ददृष्ट. ८ ए°थ यययि. डी ई °थ य. ९ ई त् । अशशक्य. १० वी
क्थ शकि. ११ सी किथः । भ. १२ ए तृजित्या. १३ ए परव'. १४ डी 'बापोट् नि'. १५ एत्र वञ् ।. १६ ए यसाहि. सी डीयमाहि'. १७ सी दीषु । आहि. १८५ °स्थात.

Page Navigation
1 ... 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846