Book Title: Dwayashray Mahakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh

View full book text
Previous | Next

Page 831
________________ व्याश्रयमहाकाव्ये [ कर्णराजः ] स्करं विक्षिपति । उक्षा हृष्टः सन् विलिख्य तटं विक्षिपति तथा यत्र च वत्सः स्वर्गिगवीं कामधेनुं प्रस्तुम्पत्युत्तुण्डयति । पयःपानायोध आघातपूर्वं लेढीत्यर्थः ॥ प्रस्तुम्पतिगौरपि मास्तु देशः प्रस्तुम्पको नन्दतु तेद्य वत्स | मा सिञ्च मुञ्चाद्य समाधिमुद्रामुम्भामि यत्तेन्यदभीप्सितं वा ॥ ७५ ॥ ८०२ ७५. हे वत्स पुत्र ते गौरपि धेनुरपि वृषोपि वा प्रकृष्टस्तुम्पति - हिंसा यस्य स प्रस्तुम्पतिर्मास्तु । तथा तव देशश्च प्रगतस्तुम्पोस्मात् कचि प्रस्तुम्पकः परचक्रोपद्रवादिरहितः सन्नन्दतु । अत एवाद्य समाधिमुद्रां योगनिरोधं मा सिश्व मा वर्धयेत्यर्थः । किं तु मुध्व । वा यद्वा यत्तेन्यत्स्वर्गेप्यस्खलिताज्ञाभवनादेरपीतरदभीप्सितं समाधिमुद्राया अमोक्षलिङ्गेनाभिलषितमस्ति तदप्युम्भामि पूरयामि ।। 1 शुम्भन्नदृम्फन्सुधयेव ट्रॅम्फन्गुम्फन्नु हारान्वचनैरजम्भः । आरम्भरन्धोन्मुदितोथ लक्ष्मीं स रेघुषीमारभतेति नोतुम् ॥७६॥ ७६. अथैवंभणनानन्तरं स कर्णो रेधुषीं संसिद्धां फलदानोन्मुखीमित्यर्थः । लक्ष्मीमिति वक्ष्यमाणरीत्या नोतुं स्तोतुमारभत । कीदृक्सन् । अजम्भो मैथुनरहितो ब्रह्मचारीत्यर्थः । अत एवारम्भरन्धोन्मु I · • तिगर. २ए स्तुम्यको ३ ए ते व डी तेल व ४ डी तृफन्गु०. ६ ए धोमुदितोष ल ७ एनोत्तुम्. १ ५ डी नैरंज. १ बी विक्षप.. २ ए °ति विष्किरो भक्षार्थी सन्विलिख्यावस्करं विक्षिपति उ. ३ बी विक्षप ४ ए सी 'गवी का'. ५ डी 'कृष्टा स्तु. ६ ए 'स्तुन्तिर्मा ७ बी "गतः स्तु॰. ८ ए 'रहि: स. ९ एरोध मा. १० ए 'लपत. ११ ए चैवम १२ एन्तरसंस. १३ ए बक्ष्ममा १४ए नोत्तुं स्तो. १५ डी भव । की.

Loading...

Page Navigation
1 ... 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846