Book Title: Dwayashray Mahakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh
View full book text
________________
८००
घ्याश्रयमहाकाव्ये
[ कर्णराजः]
रोदिपि । स्वपिपि । प्राणिहि' । श्वसिहि । जक्षिहि । इत्यत्र “हे पञ्चे"[८] इत्यादिना-इट् ॥ अय इनि किम् । जंक्ष्याः ॥
मा स्म रोदीन् । मा स्म रोदीः । इत्यत्र "दिस्योरीट्" [ ८९ ] इतीट् ॥ दि. स्योरिति किम् । प्राणिहि ॥ दिमाहचर्यामिम्निन्या एव । तेन रोदिपि ॥
मा स्मादत् । मा स्मादः। अरोदन । मा स्म रोदः । अत्र "अदचाट्' [९०] इत्यत् ॥
संस्कारम् । परिस्क(क ?)रोति । इत्यत्र "म" [ ९१ ] इत्यादिना स्सद ॥ देवी सितज्योतिरुपस्कृतेनोपम्कुर्वती द्यामनुपस्कृतं तम् । नृपं प्रसन्ना रभसादुपस्कुर्वाणांनुपस्कारमिदं वाँपे ॥ ७२ ॥
७२. देवी लक्ष्मीग्नुपस्कारं वाक्याध्याहाररहितं यथा स्यादेवमिदं वक्ष्यमाणं वभापे । कीटक्सती । प्रसन्नात एवानुपस्कृतं रागद्वेपादिविकाररहितं तं नृपं कर्णं रभसादौत्सुक्येनोपस्कुर्वाणा पुत्रलाभवरेण विशेषयन्ती । अत एवं स्मितज्योतिरूपस्कृतेन स्मितस्य प्रसादोद्भवहसितस्य ज्योतिषां कान्तीनामुपस्कृतेन समुदायेन कृत्वा द्यां व्योमोपस्कुर्वत्सलंकुर्वती ॥
चामुपस्कुर्वती । ज्योतिरुपस्कृतने । तमुपस्कुर्वाणा । अनुपस्कृतम् । अनुपस्कारम् । अत्र "उपाद्" [ ९२ ] इत्यादिना स्सैट् ॥
१ए डीपकु. २ए भस्माई'. ३ प णामुप'. ४ ए भाषेः ।.
१ एहि । स्वसि. २ए मव्यच. ३ सी डी 'चक इ. ४ बी जक्ष्या ।।. ५ए रोदीत् । ई. ६ ए 'त्सिास्तस्या ए°. ७ ए सी "षि ॥ सा स्मा. ८ वी स्कार । १०. ५ ए देवी ल. १० ए र ब्याक्या . ११ एत्सुकोनो. १२ बी सी डी च स्मि. १३ डी तस्य. १४ ए तस्म प्र. १५ सी 'पस्का. १६ सीना स्मट, १७ ए स्स इ॥ तु. .

Page Navigation
1 ... 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846