Book Title: Dwayashray Mahakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh
View full book text
________________
०५
[है० ४.४.१०८] दशमः सर्गः।
अनालम्भयन् । इत्यत्र "लभः" [ १०३] इति नः ॥ लभेः परस्मैपदस्याप्य. भिधानालभन्तीमिति केचित् ॥
आलेमध्य । इत्यत्रं “आडो यि" [ १०४ ] इति नः ॥ उपलम्भ्य । इत्यत्र "उपात्स्तुती' [ १०५] इति नः ॥
अलाभि अलम्भि। लाभं लाभम् लम्भं लम्भम्। इत्यत्र "निरुणमोवा"[१०६] इति वा नः ॥
खल् । असूपलम्भाम् । घञ् । उपलम्भैः॥नि। प्रालम्भि। प्रलम्भं प्रलम्भम् । अत्र "उपसर्गात्" [१०७ ] इत्यादिना नः ॥ अभक्तिभानां त्वमिहातिदुर्लम्भतोनिदुर्लम्भ ऋनं ब्रवीमि । भक्तात्मनां चातिमुलम्भतोनिमुलम्भ व्यास्पदमस्यजस्रम्
॥७९॥ ७९. हे प्रभो अहमृतं सत्यं ब्रवीमि । किं तदित्याह । इह भुव्यभक्तिभाजामभक्तानां त्वमतिदुर्लम्भतोप्यतिशयदुःप्रा(दुष्प्रा)प्यादपि वस्तुनोतिदुर्लम्भा तथा ऋद्ध्यास्पदमणिमादिमहर्डीनां स्थानमसि त्वं भक्तात्मनां चातिसुलम्भतोप्यतिसुलैम्भा ॥
खल । अतिसुलम्भतः। अतिदुर्लम्भतः ॥ घञ् । अतिसुलम्मा। अतिदुर्लम्मा । इत्यत्र “सुदुर्यः" [ १०८] इति नः ॥
१ ए जा तमि. २ ए कभं ब्रवीमि । भ'. ३ बी सुम्भंतो'. ४५°लम .
१ डी स्याभि'. २ बी धान्नाल'. ३ ए भन्तः । मि. ४ बी डी. लम्म । .. ५ सी त्र उपा. ६ बी लम्भ । ई. ७ ए पासुतौ. ८ ईनः ॥ला. ९ ए लाभ लाभ ल. १० बी लभं लभम् ।. ११ एत्रित्य लिख्ण'. १२ए 'म्भाः ॥. सी डी 'म्भा ॥. १३ सी डी उपाल'. १४ डी लम्मेः ।।. १५ ए लम्भिः । प्र. १६ बी भि । ख्णम् । प्र. १७ सी डी त्याना. १८ ई मि । कित'. १९ ए त इत्याह । दुह भु. २० ए तिराजामाम. २१६ थास्प. २२ ए सी डी लभा ।।. २३ ए दुर्लभ्य .

Page Navigation
1 ... 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846