Book Title: Dwayashray Mahakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh

View full book text
Previous | Next

Page 839
________________ व्याश्रयमहाकाव्ये [ कर्णराजः ] वेदवत्य । इत्यत्र “आतुम:" [१] इत्यादिना प्रत्ययः कृत् ॥ अयदि ५ रिति किम् । प्रणिस्ते ॥ दानीयः । अत्र “बहुलम् " [ २ ] इत्युक्तादर्थादन्यत्रापि कृत् ॥ त्वन्नन्दनस्यास्य पुरापि मातर्न न्यूनमहेदुरेस्ति किंचित् । यत्कृष्टपच्यान्नमयी धरित्री भिदेलिमं भङ्गुरधैर्यमारम् ||८५॥ ८५. हे अर्हश्छिदुरे पापच्छेदिके मातस्त्वन्नन्दनस्य मल्लक्षणस्य पुरापि साक्षात्त्वदाशीर्दानात्पूर्वमपि न किंचिन्यूनमस्ति । यद्यस्मास्वत्यै सादप्रतापमात्रादपि पृथ्वी कृष्टपच्यानि कृष्ठे स्वयं पेकान्यन्नानि प्राचुयेण प्राधान्येन वा यस्यां "अस्मिन् ” [७.३.२] इति मयटि कृष्टपच्याश्नमय्यस्ति । तथारमरिसमूहो भङ्गुरधैर्य स्वयंविशीर्यमाणधैर्यमत एव भिदेलिमं स्वयमेव विदीर्यमाणमास्ते ॥ ८१० १२१३ नन्दनस्य । इत्यत्र “कर्तरि" [३] इति कर्तरि कृत् ॥ १४. भकुर । छिदुरे । भिदेलिमम् । कृष्टपच्य । इत्यन्न “व्याप्ये"" [ ४ ] इत्या RE दिना घुरकेकिमौ प्रत्ययौ कृष्टपच्यशब्देव कर्मकर्तरि स्युः ॥ १ हस्ति सी हस्विदु'. २ ए पश्चात्र ं. ३ "किसुर". मिदिलि. ४ ए १ डीपुस्तके समासे - 'घनघात्य इत्यत्र कारकं कृतेति समासः'. २ए बात । ६. ३ ए 'दिनाः प्र. ४ बी त्यादेरि° ५ डी पुस्तके समासे- 'प्रणिस्त इत्यत्र कृत्संहार्या निसनिक्षेति णत्वविकल्पः स्यात्स तु न'. ६ बी हच्छिदु सी 'हस्थिदु. ७ बी प्रतापप्रसा'. सी 'त्प्रस्मात्वत्प्रसा'. ८ एयं न्य ९ सी डी पन्यान्य'. १० ए स्वर्ये वि०. ११ सी डी 'णमस्ति ॥ १२ सी तेरी क. १३ ए रिरिति. बीर कृत् इ. १४ ए सी डी 'दुर । भि. १५ ए ब्दस्य क. १६ सी रिस्कु ॥ डी 'रिस्कुः ॥.

Loading...

Page Navigation
1 ... 837 838 839 840 841 842 843 844 845 846