Book Title: Dwayashray Mahakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh

View full book text
Previous | Next

Page 838
________________ [है० ४.४.१२२.] दशमः सर्गः 1 ८०९ 1 गजेन्द्रा अन्धेरुत्पन्नत्वालक्ष्म्याः सहोदरा इति । अतश्चैषोपि मल्लक्षणो जनस्तत्रांही मूर्ध्ना प्रणिस्त चुम्बति नमतीत्यर्थः । येतः कीदृकू | घनैलोहघनैर्घात्या हन्तुं शक्या विघ्ना निष्पुत्रत्वाद्यन्तराया यस्य सः कृच्छ्रोतार्यविघ्न इत्यर्थः । तथा दीयते यस्मै स दानीयः प्रसाददानयोग्यः ॥ १२ अकीर्णम् ॥ ङिति । गिरति । अत्रे "ऋतां किती” [११६] इतीर ॥ 1 ૧૪ बहुवचनं लाक्षणिकस्यापि परिग्रहार्थम् । जिहीर्षु ॥ 3E पूर्त | पोपूर्यते । अत्र “भोयादुर्” [ ११७ ] इत्युर ॥ ટ अङि । अशिषेत् ॥ किति व्यञ्जने । शिष्टः । विशिष्टा । इत्यत्र "ईसास:" [११८ ] इत्यादिना-ई ॥ आर्यशीः । भन्न “क्कौ” [ ११९] इतीख ॥ आशीः। भन्र “भाङः” [ १२० ] इतीस् ॥ अक्ष्मापित | अक्र्तम् । दिदिवत् । इत्यत्रै “थ्वो: " [१२१] इत्यादिना यवयोर्लुक् ॥ यवर्जनं किर्मे । क्नूय्यते । विनिषेव्यसे ॥ व्यञ्जन इति किम् । सेवनैः ॥ कीर्तित । इत्यत्रै "कृतः कीर्तिः " [ १२२ ] इति कीर्त ॥ 1 २७ २८२९ षोडशः पादः समाप्तः · १३ ई बलुव १ ई अब्धरु. २ ए लक्ष्म्या स° सी लक्ष्मा स ३ई भी पर्ण". ४ एस्ते युक्ति. बी 'स्ते स्पृशति न°. ५ ए यता की. ६ ए सी 'नीय प्र° ७ ए वर्ण ॥ डि. ८ ए गिरिति, ९ पुत्र ऋतन्तिती'. १० सी तीर । ब°. ११ डी 'र । व. १२ ए तीरा । व १४ ई जिजिही. १५ ई 'र्तम् । पो. डी र्यते । अ° १० एव । विति १० वी मे । विशिष्टा । शिष्टः । इ°. १९ सी डी इशासः ई : सा. २० ए दिन् इ ं. २१ ई हम् ॥ आर्यसी । अ ं. २२ सी व । दि. २३ प त्र घोः ६. २४ ए म् । न्कय्य ं. २५ एत्र कृतः २६ ए बी सी ई कीर्त्त ॥ डी की No २७ सी षोडः पा. २८ सी पादस. २९ ई दः ॥ . १६ १०२

Loading...

Page Navigation
1 ... 836 837 838 839 840 841 842 843 844 845 846