Book Title: Dwayashray Mahakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh
View full book text
________________
[है.५.१.५.]
दशमः सर्गः।
८११
धत्सेजर्य रुच्यमव्यध्यभव्ये वास्तव्या चेन्मेसि चित्ते तदानीम् । जन्य रम्यं मनुना जन्यरम्यापात्याप्लाव्यस्फोतिनापात्यमके ॥८६॥
८६. अव्यध्येषु मुनिषु भव्या रक्षकत्वेन प्रधाना यद्वाव्यथ्या निर्भया च सा भव्या च हे अव्यध्यभव्ये लक्ष्मि चेत्त्वं रुच्यं मनोज्ञमजर्यमार्यसंगतं धत्से तथा चेन्मे चित्ते वास्तव्या वसन्त्यसि भवसि तदानीं सूनुना जन्यमुत्पत्तव्यं तथाङ्के ममोत्सङ्गे पात्यं पतनीयं रम्यं च कूर्चाकर्षणादिना क्रीडनीयं च । किंभूतेन सता । जन्या जायमाना रम्या मनोहरापात्यागच्छन्त्याप्लाव्योच्छलन्ती स्फातिवृद्धिर्यस्यै तेन त्वत्प्रसादात्पुत्रस्योत्पतिवृद्धिश्च स्तादित्यर्थः । शालिनी छन्दः ॥
गान्धारगर्यजनगेययशोभिराप्ला
न्याशेन वत्स भवतस्तनयेन भव्यम् । लक्ष्मीरिति प्रवचनीय तोक्त्युपस्था
नीया जगत्मवचनीयगुणा तिरोभूत् ॥ ८७ ॥ ८७. लक्ष्मीस्तिरोभून् । कीदृशी । तोक्तयः सत्यवचनान्युपस्थानीयाआराधिका यस्याः सा। यद्वा तोक्तिभिरुपस्थानीयाराध्या। तथा जगतां प्रवचनीयाः कीर्तनीया गुणा यस्याः सा । तथा प्रवचनीया बदन्ती सती । किमित्याह । हे वत्स भवतस्तनयेन भव्यमुत्पत्तव्यम्।
१बी सेर्जयं रु. २५ व्यसरफा. ३ सी स्फाटिना. ४ एययन. ५९ भिसप्लान्याशैन. ६ ए येयेन. ७ सी योक्यु.
११ कक्षो प्र. २ बी गते ध'. ३ ए तथीके समो'. ४ सी 'मान्या र. ५९ स. ६५ बी तिवृद्धि. ७ एश्व तादि. ८ एलिनी छ',

Page Navigation
1 ... 838 839 840 841 842 843 844 845 846