Book Title: Dwayashray Mahakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh
View full book text
________________
ख्याश्रयमहाकाव्ये
[कर्णराजः]
कीदृशा । गान्धारस्य तृतीयग्रामस्य गेयो गाता यो जनो देवलोकस्तेनैव गान्धारस्य गेयत्वात्तेन गेयानि यानि यशांसि तैः कृत्वाप्लान्याशेन पूरणीयदिकेनेति ॥
अजयम् । इति "संगतेजर्यम्" [५] इति निपात्यम् ॥ रुध्यम् । अग्यथ्य । वास्तव्या। एते "रुच्य" [६] इत्यादिना कर्तरि निपायोः ॥
भव्ये । गेय । जन्य । रम्य । आपास्य। [आ?]प्लाव्य । इत्येते "भग्य" [ 0] बल्बादिना कर्तरि का निपात्याः । पक्षे । तनयेन भन्यम् । जनगेय । सूनुना जन्यम् । रम्यम् । आपात्यम् । मालाग्याशेन ॥
प्रवचनीयोपस्थानीयाशब्दौ "प्रवचनीयादयः" [ 0] इति कर्तरि वा निपात्यौ ॥ पक्षे । प्रवचनीयगुणा ॥ तत्पुरुषे । अतोन्युपस्थानीया । वसन्ततिलका छन्दः ।
आश्लिष्टैर्दयितां नभोधिशयितैः खं यानमध्यासितैलक्ष्मी शश्वदनूषितर्मुदमुपारुढस्त्वरामास्थितैः । पुष्पलेपमिषात्तदामरजनैरारूढहाँ नृपः किंश्लिष्टः किमुर्पासितोधिशयितः किं वाथ वाक्षितः॥४८॥ ८८. तदा लक्ष्म्या वरप्रदानकाल आरूढ आश्रितो हर्षो येन स आरूढहर्षो नृपः कर्णः पुंष्पक्षेपमिषात्कुसुमवर्षव्याजादैमरैः किं लिष्टो १ वी शस्वद. २ ए पास्तदा'. ३ ए पोन्नृपः. ४ ए पाशितो.
१ बी सीडी "नि य०. २ बी डी दिक्केने'. ३ ए डीई स्तन्य । ए. ४९ त्याः ॥ सन्ये. ५ ए रम्या । पा. ६बीर नि. ७ सी डी न. ८ सीसीखापनी. ९ए पोनृपः. १० वी पुप्फो. ११ ए नरेः.

Page Navigation
1 ... 839 840 841 842 843 844 845 846