Book Title: Dwayashray Mahakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh
View full book text
________________
[ है० ५.१.९.]
दशमः सर्गः ।
८१३
मित्रैरिव स्नेहातिरेकादालिङ्गितः । किं वोपासितो बान्धवैरिव सदा समीपावस्थानेन सेवित: । किं वाधिशयितः परिचितलोकैरिव सुखवार्तालापेनाश्रितः । अथ वानूषितः प्रेष्यैरिवोनुगमनादिनानुसृतः । किंभूतैर्दयितमाश्रिष्ठैः सभार्यैरित्यर्थः । तथा नभोधिशयितैराश्रितैस्तथा स्वं यानं विमानमध्यासितैस्तथा लक्ष्मीं श्रीदेवीं शश्वदनूषितैरर्नुसृतैस्तथामुदमुपारूढैराश्रितैस्तथा त्वरामौत्सुक्यमास्थितैराश्रितैः । शार्दूलविक्रीडितं छन्दः ॥ अविभक्तचित्तैः सुजनैरुपस्थितो जननीविजातैर्व्वनुजीर्ण कल्मषः ।
स विजात उर्व्यां प्रविभक्त उन्नतिं
न तपोनुजीर्णः प्रकृतो ने च स्मयम् ॥ ८९ ॥
८९. स कर्णः सुजनैः पुरप्रधानलोकैरुपस्थितो वर्धापनकसूचकवस्त्राद्युपढौकनेनाश्रितः । किंभूतैः । सद्भिः । जननीविजातैर्नु । एकमोत्रा प्रसूतैरिव सहोदरैरिवाविभक्तचित्तैर्मिथोभिन्नमनोभिः । यतः कीदृक् सः । उर्व्यामुन्नतिमभ्युदयं विभक्तो विभागेन स्थापितवान् । ईक्कुत इत्याह । यत उन्नतिं पुत्रलाभैवररूपमभ्युदयं विजातः प्रसूतः । ईदृशोपि कुत इत्याह । यतो नु जीर्ण लक्ष्मीप्रसादेन क्षयं नीतं कल्मषं
१५
96
१ ए न विस्म
१ ए वाभूषि २ ए 'बामुग 'गाडि° ५
श्रियितैतथा
•
'र्णः स्वज' ८ ए 'नीनुजा
१०
बी 'श्रितः. सी डी नुभृतः ४ ए ६ छ 'नुमृते'. बी 'नुश्रितै'. एसी डी ९ए मात्रोन. १० छ 'भ्यपुत्र. ११ सी ए ईकुत. १२ वी दृकुत. १३ एमपुत्रलाभव १४ ए सी
न् । दृक्रुत जात प्र. १५ एवं कश्मुषं निपु° १६ सी षं निपु

Page Navigation
1 ... 840 841 842 843 844 845 846